Sanskrit tools

Sanskrit declension


Declension of मन्त्रकार्य mantrakārya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकार्यम् mantrakāryam
मन्त्रकार्ये mantrakārye
मन्त्रकार्याणि mantrakāryāṇi
Vocative मन्त्रकार्य mantrakārya
मन्त्रकार्ये mantrakārye
मन्त्रकार्याणि mantrakāryāṇi
Accusative मन्त्रकार्यम् mantrakāryam
मन्त्रकार्ये mantrakārye
मन्त्रकार्याणि mantrakāryāṇi
Instrumental मन्त्रकार्येण mantrakāryeṇa
मन्त्रकार्याभ्याम् mantrakāryābhyām
मन्त्रकार्यैः mantrakāryaiḥ
Dative मन्त्रकार्याय mantrakāryāya
मन्त्रकार्याभ्याम् mantrakāryābhyām
मन्त्रकार्येभ्यः mantrakāryebhyaḥ
Ablative मन्त्रकार्यात् mantrakāryāt
मन्त्रकार्याभ्याम् mantrakāryābhyām
मन्त्रकार्येभ्यः mantrakāryebhyaḥ
Genitive मन्त्रकार्यस्य mantrakāryasya
मन्त्रकार्ययोः mantrakāryayoḥ
मन्त्रकार्याणाम् mantrakāryāṇām
Locative मन्त्रकार्ये mantrakārye
मन्त्रकार्ययोः mantrakāryayoḥ
मन्त्रकार्येषु mantrakāryeṣu