Sanskrit tools

Sanskrit declension


Declension of मन्त्रकाल mantrakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकालः mantrakālaḥ
मन्त्रकालौ mantrakālau
मन्त्रकालाः mantrakālāḥ
Vocative मन्त्रकाल mantrakāla
मन्त्रकालौ mantrakālau
मन्त्रकालाः mantrakālāḥ
Accusative मन्त्रकालम् mantrakālam
मन्त्रकालौ mantrakālau
मन्त्रकालान् mantrakālān
Instrumental मन्त्रकालेन mantrakālena
मन्त्रकालाभ्याम् mantrakālābhyām
मन्त्रकालैः mantrakālaiḥ
Dative मन्त्रकालाय mantrakālāya
मन्त्रकालाभ्याम् mantrakālābhyām
मन्त्रकालेभ्यः mantrakālebhyaḥ
Ablative मन्त्रकालात् mantrakālāt
मन्त्रकालाभ्याम् mantrakālābhyām
मन्त्रकालेभ्यः mantrakālebhyaḥ
Genitive मन्त्रकालस्य mantrakālasya
मन्त्रकालयोः mantrakālayoḥ
मन्त्रकालानाम् mantrakālānām
Locative मन्त्रकाले mantrakāle
मन्त्रकालयोः mantrakālayoḥ
मन्त्रकालेषु mantrakāleṣu