Sanskrit tools

Sanskrit declension


Declension of मन्त्रकाशीखण्ड mantrakāśīkhaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकाशीखण्डः mantrakāśīkhaṇḍaḥ
मन्त्रकाशीखण्डौ mantrakāśīkhaṇḍau
मन्त्रकाशीखण्डाः mantrakāśīkhaṇḍāḥ
Vocative मन्त्रकाशीखण्ड mantrakāśīkhaṇḍa
मन्त्रकाशीखण्डौ mantrakāśīkhaṇḍau
मन्त्रकाशीखण्डाः mantrakāśīkhaṇḍāḥ
Accusative मन्त्रकाशीखण्डम् mantrakāśīkhaṇḍam
मन्त्रकाशीखण्डौ mantrakāśīkhaṇḍau
मन्त्रकाशीखण्डान् mantrakāśīkhaṇḍān
Instrumental मन्त्रकाशीखण्डेन mantrakāśīkhaṇḍena
मन्त्रकाशीखण्डाभ्याम् mantrakāśīkhaṇḍābhyām
मन्त्रकाशीखण्डैः mantrakāśīkhaṇḍaiḥ
Dative मन्त्रकाशीखण्डाय mantrakāśīkhaṇḍāya
मन्त्रकाशीखण्डाभ्याम् mantrakāśīkhaṇḍābhyām
मन्त्रकाशीखण्डेभ्यः mantrakāśīkhaṇḍebhyaḥ
Ablative मन्त्रकाशीखण्डात् mantrakāśīkhaṇḍāt
मन्त्रकाशीखण्डाभ्याम् mantrakāśīkhaṇḍābhyām
मन्त्रकाशीखण्डेभ्यः mantrakāśīkhaṇḍebhyaḥ
Genitive मन्त्रकाशीखण्डस्य mantrakāśīkhaṇḍasya
मन्त्रकाशीखण्डयोः mantrakāśīkhaṇḍayoḥ
मन्त्रकाशीखण्डानाम् mantrakāśīkhaṇḍānām
Locative मन्त्रकाशीखण्डे mantrakāśīkhaṇḍe
मन्त्रकाशीखण्डयोः mantrakāśīkhaṇḍayoḥ
मन्त्रकाशीखण्डेषु mantrakāśīkhaṇḍeṣu