| Singular | Dual | Plural |
Nominative |
मन्त्रकाशीखण्डः
mantrakāśīkhaṇḍaḥ
|
मन्त्रकाशीखण्डौ
mantrakāśīkhaṇḍau
|
मन्त्रकाशीखण्डाः
mantrakāśīkhaṇḍāḥ
|
Vocative |
मन्त्रकाशीखण्ड
mantrakāśīkhaṇḍa
|
मन्त्रकाशीखण्डौ
mantrakāśīkhaṇḍau
|
मन्त्रकाशीखण्डाः
mantrakāśīkhaṇḍāḥ
|
Accusative |
मन्त्रकाशीखण्डम्
mantrakāśīkhaṇḍam
|
मन्त्रकाशीखण्डौ
mantrakāśīkhaṇḍau
|
मन्त्रकाशीखण्डान्
mantrakāśīkhaṇḍān
|
Instrumental |
मन्त्रकाशीखण्डेन
mantrakāśīkhaṇḍena
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डैः
mantrakāśīkhaṇḍaiḥ
|
Dative |
मन्त्रकाशीखण्डाय
mantrakāśīkhaṇḍāya
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डेभ्यः
mantrakāśīkhaṇḍebhyaḥ
|
Ablative |
मन्त्रकाशीखण्डात्
mantrakāśīkhaṇḍāt
|
मन्त्रकाशीखण्डाभ्याम्
mantrakāśīkhaṇḍābhyām
|
मन्त्रकाशीखण्डेभ्यः
mantrakāśīkhaṇḍebhyaḥ
|
Genitive |
मन्त्रकाशीखण्डस्य
mantrakāśīkhaṇḍasya
|
मन्त्रकाशीखण्डयोः
mantrakāśīkhaṇḍayoḥ
|
मन्त्रकाशीखण्डानाम्
mantrakāśīkhaṇḍānām
|
Locative |
मन्त्रकाशीखण्डे
mantrakāśīkhaṇḍe
|
मन्त्रकाशीखण्डयोः
mantrakāśīkhaṇḍayoḥ
|
मन्त्रकाशीखण्डेषु
mantrakāśīkhaṇḍeṣu
|