Sanskrit tools

Sanskrit declension


Declension of मन्त्रकृता mantrakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकृता mantrakṛtā
मन्त्रकृते mantrakṛte
मन्त्रकृताः mantrakṛtāḥ
Vocative मन्त्रकृते mantrakṛte
मन्त्रकृते mantrakṛte
मन्त्रकृताः mantrakṛtāḥ
Accusative मन्त्रकृताम् mantrakṛtām
मन्त्रकृते mantrakṛte
मन्त्रकृताः mantrakṛtāḥ
Instrumental मन्त्रकृतया mantrakṛtayā
मन्त्रकृताभ्याम् mantrakṛtābhyām
मन्त्रकृताभिः mantrakṛtābhiḥ
Dative मन्त्रकृतायै mantrakṛtāyai
मन्त्रकृताभ्याम् mantrakṛtābhyām
मन्त्रकृताभ्यः mantrakṛtābhyaḥ
Ablative मन्त्रकृतायाः mantrakṛtāyāḥ
मन्त्रकृताभ्याम् mantrakṛtābhyām
मन्त्रकृताभ्यः mantrakṛtābhyaḥ
Genitive मन्त्रकृतायाः mantrakṛtāyāḥ
मन्त्रकृतयोः mantrakṛtayoḥ
मन्त्रकृतानाम् mantrakṛtānām
Locative मन्त्रकृतायाम् mantrakṛtāyām
मन्त्रकृतयोः mantrakṛtayoḥ
मन्त्रकृतासु mantrakṛtāsu