Sanskrit tools

Sanskrit declension


Declension of मन्त्रज्ञा mantrajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रज्ञा mantrajñā
मन्त्रज्ञे mantrajñe
मन्त्रज्ञाः mantrajñāḥ
Vocative मन्त्रज्ञे mantrajñe
मन्त्रज्ञे mantrajñe
मन्त्रज्ञाः mantrajñāḥ
Accusative मन्त्रज्ञाम् mantrajñām
मन्त्रज्ञे mantrajñe
मन्त्रज्ञाः mantrajñāḥ
Instrumental मन्त्रज्ञया mantrajñayā
मन्त्रज्ञाभ्याम् mantrajñābhyām
मन्त्रज्ञाभिः mantrajñābhiḥ
Dative मन्त्रज्ञायै mantrajñāyai
मन्त्रज्ञाभ्याम् mantrajñābhyām
मन्त्रज्ञाभ्यः mantrajñābhyaḥ
Ablative मन्त्रज्ञायाः mantrajñāyāḥ
मन्त्रज्ञाभ्याम् mantrajñābhyām
मन्त्रज्ञाभ्यः mantrajñābhyaḥ
Genitive मन्त्रज्ञायाः mantrajñāyāḥ
मन्त्रज्ञयोः mantrajñayoḥ
मन्त्रज्ञानाम् mantrajñānām
Locative मन्त्रज्ञायाम् mantrajñāyām
मन्त्रज्ञयोः mantrajñayoḥ
मन्त्रज्ञासु mantrajñāsu