Sanskrit tools

Sanskrit declension


Declension of मन्त्रतत्त्वनेत्र mantratattvanetra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रतत्त्वनेत्रम् mantratattvanetram
मन्त्रतत्त्वनेत्रे mantratattvanetre
मन्त्रतत्त्वनेत्राणि mantratattvanetrāṇi
Vocative मन्त्रतत्त्वनेत्र mantratattvanetra
मन्त्रतत्त्वनेत्रे mantratattvanetre
मन्त्रतत्त्वनेत्राणि mantratattvanetrāṇi
Accusative मन्त्रतत्त्वनेत्रम् mantratattvanetram
मन्त्रतत्त्वनेत्रे mantratattvanetre
मन्त्रतत्त्वनेत्राणि mantratattvanetrāṇi
Instrumental मन्त्रतत्त्वनेत्रेण mantratattvanetreṇa
मन्त्रतत्त्वनेत्राभ्याम् mantratattvanetrābhyām
मन्त्रतत्त्वनेत्रैः mantratattvanetraiḥ
Dative मन्त्रतत्त्वनेत्राय mantratattvanetrāya
मन्त्रतत्त्वनेत्राभ्याम् mantratattvanetrābhyām
मन्त्रतत्त्वनेत्रेभ्यः mantratattvanetrebhyaḥ
Ablative मन्त्रतत्त्वनेत्रात् mantratattvanetrāt
मन्त्रतत्त्वनेत्राभ्याम् mantratattvanetrābhyām
मन्त्रतत्त्वनेत्रेभ्यः mantratattvanetrebhyaḥ
Genitive मन्त्रतत्त्वनेत्रस्य mantratattvanetrasya
मन्त्रतत्त्वनेत्रयोः mantratattvanetrayoḥ
मन्त्रतत्त्वनेत्राणाम् mantratattvanetrāṇām
Locative मन्त्रतत्त्वनेत्रे mantratattvanetre
मन्त्रतत्त्वनेत्रयोः mantratattvanetrayoḥ
मन्त्रतत्त्वनेत्रेषु mantratattvanetreṣu