Sanskrit tools

Sanskrit declension


Declension of मन्त्रतत्त्वप्रकाश mantratattvaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रतत्त्वप्रकाशः mantratattvaprakāśaḥ
मन्त्रतत्त्वप्रकाशौ mantratattvaprakāśau
मन्त्रतत्त्वप्रकाशाः mantratattvaprakāśāḥ
Vocative मन्त्रतत्त्वप्रकाश mantratattvaprakāśa
मन्त्रतत्त्वप्रकाशौ mantratattvaprakāśau
मन्त्रतत्त्वप्रकाशाः mantratattvaprakāśāḥ
Accusative मन्त्रतत्त्वप्रकाशम् mantratattvaprakāśam
मन्त्रतत्त्वप्रकाशौ mantratattvaprakāśau
मन्त्रतत्त्वप्रकाशान् mantratattvaprakāśān
Instrumental मन्त्रतत्त्वप्रकाशेन mantratattvaprakāśena
मन्त्रतत्त्वप्रकाशाभ्याम् mantratattvaprakāśābhyām
मन्त्रतत्त्वप्रकाशैः mantratattvaprakāśaiḥ
Dative मन्त्रतत्त्वप्रकाशाय mantratattvaprakāśāya
मन्त्रतत्त्वप्रकाशाभ्याम् mantratattvaprakāśābhyām
मन्त्रतत्त्वप्रकाशेभ्यः mantratattvaprakāśebhyaḥ
Ablative मन्त्रतत्त्वप्रकाशात् mantratattvaprakāśāt
मन्त्रतत्त्वप्रकाशाभ्याम् mantratattvaprakāśābhyām
मन्त्रतत्त्वप्रकाशेभ्यः mantratattvaprakāśebhyaḥ
Genitive मन्त्रतत्त्वप्रकाशस्य mantratattvaprakāśasya
मन्त्रतत्त्वप्रकाशयोः mantratattvaprakāśayoḥ
मन्त्रतत्त्वप्रकाशानाम् mantratattvaprakāśānām
Locative मन्त्रतत्त्वप्रकाशे mantratattvaprakāśe
मन्त्रतत्त्वप्रकाशयोः mantratattvaprakāśayoḥ
मन्त्रतत्त्वप्रकाशेषु mantratattvaprakāśeṣu