Sanskrit tools

Sanskrit declension


Declension of मन्त्रदातृ mantradātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative मन्त्रदाता mantradātā
मन्त्रदातारौ mantradātārau
मन्त्रदातारः mantradātāraḥ
Vocative मन्त्रदातः mantradātaḥ
मन्त्रदातारौ mantradātārau
मन्त्रदातारः mantradātāraḥ
Accusative मन्त्रदातारम् mantradātāram
मन्त्रदातारौ mantradātārau
मन्त्रदातॄन् mantradātṝn
Instrumental मन्त्रदात्रा mantradātrā
मन्त्रदातृभ्याम् mantradātṛbhyām
मन्त्रदातृभिः mantradātṛbhiḥ
Dative मन्त्रदात्रे mantradātre
मन्त्रदातृभ्याम् mantradātṛbhyām
मन्त्रदातृभ्यः mantradātṛbhyaḥ
Ablative मन्त्रदातुः mantradātuḥ
मन्त्रदातृभ्याम् mantradātṛbhyām
मन्त्रदातृभ्यः mantradātṛbhyaḥ
Genitive मन्त्रदातुः mantradātuḥ
मन्त्रदात्रोः mantradātroḥ
मन्त्रदातॄणाम् mantradātṝṇām
Locative मन्त्रदातरि mantradātari
मन्त्रदात्रोः mantradātroḥ
मन्त्रदातृषु mantradātṛṣu