Sanskrit tools

Sanskrit declension


Declension of मन्त्रदेवता mantradevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रदेवता mantradevatā
मन्त्रदेवते mantradevate
मन्त्रदेवताः mantradevatāḥ
Vocative मन्त्रदेवते mantradevate
मन्त्रदेवते mantradevate
मन्त्रदेवताः mantradevatāḥ
Accusative मन्त्रदेवताम् mantradevatām
मन्त्रदेवते mantradevate
मन्त्रदेवताः mantradevatāḥ
Instrumental मन्त्रदेवतया mantradevatayā
मन्त्रदेवताभ्याम् mantradevatābhyām
मन्त्रदेवताभिः mantradevatābhiḥ
Dative मन्त्रदेवतायै mantradevatāyai
मन्त्रदेवताभ्याम् mantradevatābhyām
मन्त्रदेवताभ्यः mantradevatābhyaḥ
Ablative मन्त्रदेवतायाः mantradevatāyāḥ
मन्त्रदेवताभ्याम् mantradevatābhyām
मन्त्रदेवताभ्यः mantradevatābhyaḥ
Genitive मन्त्रदेवतायाः mantradevatāyāḥ
मन्त्रदेवतयोः mantradevatayoḥ
मन्त्रदेवतानाम् mantradevatānām
Locative मन्त्रदेवतायाम् mantradevatāyām
मन्त्रदेवतयोः mantradevatayoḥ
मन्त्रदेवतासु mantradevatāsu