| Singular | Dual | Plural |
Nominative |
मन्त्रधारी
mantradhārī
|
मन्त्रधारिणौ
mantradhāriṇau
|
मन्त्रधारिणः
mantradhāriṇaḥ
|
Vocative |
मन्त्रधारिन्
mantradhārin
|
मन्त्रधारिणौ
mantradhāriṇau
|
मन्त्रधारिणः
mantradhāriṇaḥ
|
Accusative |
मन्त्रधारिणम्
mantradhāriṇam
|
मन्त्रधारिणौ
mantradhāriṇau
|
मन्त्रधारिणः
mantradhāriṇaḥ
|
Instrumental |
मन्त्रधारिणा
mantradhāriṇā
|
मन्त्रधारिभ्याम्
mantradhāribhyām
|
मन्त्रधारिभिः
mantradhāribhiḥ
|
Dative |
मन्त्रधारिणे
mantradhāriṇe
|
मन्त्रधारिभ्याम्
mantradhāribhyām
|
मन्त्रधारिभ्यः
mantradhāribhyaḥ
|
Ablative |
मन्त्रधारिणः
mantradhāriṇaḥ
|
मन्त्रधारिभ्याम्
mantradhāribhyām
|
मन्त्रधारिभ्यः
mantradhāribhyaḥ
|
Genitive |
मन्त्रधारिणः
mantradhāriṇaḥ
|
मन्त्रधारिणोः
mantradhāriṇoḥ
|
मन्त्रधारिणम्
mantradhāriṇam
|
Locative |
मन्त्रधारिणि
mantradhāriṇi
|
मन्त्रधारिणोः
mantradhāriṇoḥ
|
मन्त्रधारिषु
mantradhāriṣu
|