Sanskrit tools

Sanskrit declension


Declension of मन्त्रपुरश्चरणप्रकार mantrapuraścaraṇaprakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रपुरश्चरणप्रकारः mantrapuraścaraṇaprakāraḥ
मन्त्रपुरश्चरणप्रकारौ mantrapuraścaraṇaprakārau
मन्त्रपुरश्चरणप्रकाराः mantrapuraścaraṇaprakārāḥ
Vocative मन्त्रपुरश्चरणप्रकार mantrapuraścaraṇaprakāra
मन्त्रपुरश्चरणप्रकारौ mantrapuraścaraṇaprakārau
मन्त्रपुरश्चरणप्रकाराः mantrapuraścaraṇaprakārāḥ
Accusative मन्त्रपुरश्चरणप्रकारम् mantrapuraścaraṇaprakāram
मन्त्रपुरश्चरणप्रकारौ mantrapuraścaraṇaprakārau
मन्त्रपुरश्चरणप्रकारान् mantrapuraścaraṇaprakārān
Instrumental मन्त्रपुरश्चरणप्रकारेण mantrapuraścaraṇaprakāreṇa
मन्त्रपुरश्चरणप्रकाराभ्याम् mantrapuraścaraṇaprakārābhyām
मन्त्रपुरश्चरणप्रकारैः mantrapuraścaraṇaprakāraiḥ
Dative मन्त्रपुरश्चरणप्रकाराय mantrapuraścaraṇaprakārāya
मन्त्रपुरश्चरणप्रकाराभ्याम् mantrapuraścaraṇaprakārābhyām
मन्त्रपुरश्चरणप्रकारेभ्यः mantrapuraścaraṇaprakārebhyaḥ
Ablative मन्त्रपुरश्चरणप्रकारात् mantrapuraścaraṇaprakārāt
मन्त्रपुरश्चरणप्रकाराभ्याम् mantrapuraścaraṇaprakārābhyām
मन्त्रपुरश्चरणप्रकारेभ्यः mantrapuraścaraṇaprakārebhyaḥ
Genitive मन्त्रपुरश्चरणप्रकारस्य mantrapuraścaraṇaprakārasya
मन्त्रपुरश्चरणप्रकारयोः mantrapuraścaraṇaprakārayoḥ
मन्त्रपुरश्चरणप्रकाराणाम् mantrapuraścaraṇaprakārāṇām
Locative मन्त्रपुरश्चरणप्रकारे mantrapuraścaraṇaprakāre
मन्त्रपुरश्चरणप्रकारयोः mantrapuraścaraṇaprakārayoḥ
मन्त्रपुरश्चरणप्रकारेषु mantrapuraścaraṇaprakāreṣu