| Singular | Dual | Plural |
Nominative |
मन्त्रपुस्तिका
mantrapustikā
|
मन्त्रपुस्तिके
mantrapustike
|
मन्त्रपुस्तिकाः
mantrapustikāḥ
|
Vocative |
मन्त्रपुस्तिके
mantrapustike
|
मन्त्रपुस्तिके
mantrapustike
|
मन्त्रपुस्तिकाः
mantrapustikāḥ
|
Accusative |
मन्त्रपुस्तिकाम्
mantrapustikām
|
मन्त्रपुस्तिके
mantrapustike
|
मन्त्रपुस्तिकाः
mantrapustikāḥ
|
Instrumental |
मन्त्रपुस्तिकया
mantrapustikayā
|
मन्त्रपुस्तिकाभ्याम्
mantrapustikābhyām
|
मन्त्रपुस्तिकाभिः
mantrapustikābhiḥ
|
Dative |
मन्त्रपुस्तिकायै
mantrapustikāyai
|
मन्त्रपुस्तिकाभ्याम्
mantrapustikābhyām
|
मन्त्रपुस्तिकाभ्यः
mantrapustikābhyaḥ
|
Ablative |
मन्त्रपुस्तिकायाः
mantrapustikāyāḥ
|
मन्त्रपुस्तिकाभ्याम्
mantrapustikābhyām
|
मन्त्रपुस्तिकाभ्यः
mantrapustikābhyaḥ
|
Genitive |
मन्त्रपुस्तिकायाः
mantrapustikāyāḥ
|
मन्त्रपुस्तिकयोः
mantrapustikayoḥ
|
मन्त्रपुस्तिकानाम्
mantrapustikānām
|
Locative |
मन्त्रपुस्तिकायाम्
mantrapustikāyām
|
मन्त्रपुस्तिकयोः
mantrapustikayoḥ
|
मन्त्रपुस्तिकासु
mantrapustikāsu
|