Sanskrit tools

Sanskrit declension


Declension of मन्त्रपूत mantrapūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रपूतः mantrapūtaḥ
मन्त्रपूतौ mantrapūtau
मन्त्रपूताः mantrapūtāḥ
Vocative मन्त्रपूत mantrapūta
मन्त्रपूतौ mantrapūtau
मन्त्रपूताः mantrapūtāḥ
Accusative मन्त्रपूतम् mantrapūtam
मन्त्रपूतौ mantrapūtau
मन्त्रपूतान् mantrapūtān
Instrumental मन्त्रपूतेन mantrapūtena
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूतैः mantrapūtaiḥ
Dative मन्त्रपूताय mantrapūtāya
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूतेभ्यः mantrapūtebhyaḥ
Ablative मन्त्रपूतात् mantrapūtāt
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूतेभ्यः mantrapūtebhyaḥ
Genitive मन्त्रपूतस्य mantrapūtasya
मन्त्रपूतयोः mantrapūtayoḥ
मन्त्रपूतानाम् mantrapūtānām
Locative मन्त्रपूते mantrapūte
मन्त्रपूतयोः mantrapūtayoḥ
मन्त्रपूतेषु mantrapūteṣu