Sanskrit tools

Sanskrit declension


Declension of मन्त्रपूता mantrapūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रपूता mantrapūtā
मन्त्रपूते mantrapūte
मन्त्रपूताः mantrapūtāḥ
Vocative मन्त्रपूते mantrapūte
मन्त्रपूते mantrapūte
मन्त्रपूताः mantrapūtāḥ
Accusative मन्त्रपूताम् mantrapūtām
मन्त्रपूते mantrapūte
मन्त्रपूताः mantrapūtāḥ
Instrumental मन्त्रपूतया mantrapūtayā
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूताभिः mantrapūtābhiḥ
Dative मन्त्रपूतायै mantrapūtāyai
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूताभ्यः mantrapūtābhyaḥ
Ablative मन्त्रपूतायाः mantrapūtāyāḥ
मन्त्रपूताभ्याम् mantrapūtābhyām
मन्त्रपूताभ्यः mantrapūtābhyaḥ
Genitive मन्त्रपूतायाः mantrapūtāyāḥ
मन्त्रपूतयोः mantrapūtayoḥ
मन्त्रपूतानाम् mantrapūtānām
Locative मन्त्रपूतायाम् mantrapūtāyām
मन्त्रपूतयोः mantrapūtayoḥ
मन्त्रपूतासु mantrapūtāsu