Sanskrit tools

Sanskrit declension


Declension of मन्त्रपूतात्मन् mantrapūtātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मन्त्रपूतात्मा mantrapūtātmā
मन्त्रपूतात्मानौ mantrapūtātmānau
मन्त्रपूतात्मानः mantrapūtātmānaḥ
Vocative मन्त्रपूतात्मन् mantrapūtātman
मन्त्रपूतात्मानौ mantrapūtātmānau
मन्त्रपूतात्मानः mantrapūtātmānaḥ
Accusative मन्त्रपूतात्मानम् mantrapūtātmānam
मन्त्रपूतात्मानौ mantrapūtātmānau
मन्त्रपूतात्मनः mantrapūtātmanaḥ
Instrumental मन्त्रपूतात्मना mantrapūtātmanā
मन्त्रपूतात्मभ्याम् mantrapūtātmabhyām
मन्त्रपूतात्मभिः mantrapūtātmabhiḥ
Dative मन्त्रपूतात्मने mantrapūtātmane
मन्त्रपूतात्मभ्याम् mantrapūtātmabhyām
मन्त्रपूतात्मभ्यः mantrapūtātmabhyaḥ
Ablative मन्त्रपूतात्मनः mantrapūtātmanaḥ
मन्त्रपूतात्मभ्याम् mantrapūtātmabhyām
मन्त्रपूतात्मभ्यः mantrapūtātmabhyaḥ
Genitive मन्त्रपूतात्मनः mantrapūtātmanaḥ
मन्त्रपूतात्मनोः mantrapūtātmanoḥ
मन्त्रपूतात्मनाम् mantrapūtātmanām
Locative मन्त्रपूतात्मनि mantrapūtātmani
मन्त्रपूतात्मनोः mantrapūtātmanoḥ
मन्त्रपूतात्मसु mantrapūtātmasu