| Singular | Dual | Plural |
Nominative |
मन्त्रप्रभावः
mantraprabhāvaḥ
|
मन्त्रप्रभावौ
mantraprabhāvau
|
मन्त्रप्रभावाः
mantraprabhāvāḥ
|
Vocative |
मन्त्रप्रभाव
mantraprabhāva
|
मन्त्रप्रभावौ
mantraprabhāvau
|
मन्त्रप्रभावाः
mantraprabhāvāḥ
|
Accusative |
मन्त्रप्रभावम्
mantraprabhāvam
|
मन्त्रप्रभावौ
mantraprabhāvau
|
मन्त्रप्रभावान्
mantraprabhāvān
|
Instrumental |
मन्त्रप्रभावेण
mantraprabhāveṇa
|
मन्त्रप्रभावाभ्याम्
mantraprabhāvābhyām
|
मन्त्रप्रभावैः
mantraprabhāvaiḥ
|
Dative |
मन्त्रप्रभावाय
mantraprabhāvāya
|
मन्त्रप्रभावाभ्याम्
mantraprabhāvābhyām
|
मन्त्रप्रभावेभ्यः
mantraprabhāvebhyaḥ
|
Ablative |
मन्त्रप्रभावात्
mantraprabhāvāt
|
मन्त्रप्रभावाभ्याम्
mantraprabhāvābhyām
|
मन्त्रप्रभावेभ्यः
mantraprabhāvebhyaḥ
|
Genitive |
मन्त्रप्रभावस्य
mantraprabhāvasya
|
मन्त्रप्रभावयोः
mantraprabhāvayoḥ
|
मन्त्रप्रभावाणाम्
mantraprabhāvāṇām
|
Locative |
मन्त्रप्रभावे
mantraprabhāve
|
मन्त्रप्रभावयोः
mantraprabhāvayoḥ
|
मन्त्रप्रभावेषु
mantraprabhāveṣu
|