Sanskrit tools

Sanskrit declension


Declension of मन्त्रप्रभाव mantraprabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रप्रभावः mantraprabhāvaḥ
मन्त्रप्रभावौ mantraprabhāvau
मन्त्रप्रभावाः mantraprabhāvāḥ
Vocative मन्त्रप्रभाव mantraprabhāva
मन्त्रप्रभावौ mantraprabhāvau
मन्त्रप्रभावाः mantraprabhāvāḥ
Accusative मन्त्रप्रभावम् mantraprabhāvam
मन्त्रप्रभावौ mantraprabhāvau
मन्त्रप्रभावान् mantraprabhāvān
Instrumental मन्त्रप्रभावेण mantraprabhāveṇa
मन्त्रप्रभावाभ्याम् mantraprabhāvābhyām
मन्त्रप्रभावैः mantraprabhāvaiḥ
Dative मन्त्रप्रभावाय mantraprabhāvāya
मन्त्रप्रभावाभ्याम् mantraprabhāvābhyām
मन्त्रप्रभावेभ्यः mantraprabhāvebhyaḥ
Ablative मन्त्रप्रभावात् mantraprabhāvāt
मन्त्रप्रभावाभ्याम् mantraprabhāvābhyām
मन्त्रप्रभावेभ्यः mantraprabhāvebhyaḥ
Genitive मन्त्रप्रभावस्य mantraprabhāvasya
मन्त्रप्रभावयोः mantraprabhāvayoḥ
मन्त्रप्रभावाणाम् mantraprabhāvāṇām
Locative मन्त्रप्रभावे mantraprabhāve
मन्त्रप्रभावयोः mantraprabhāvayoḥ
मन्त्रप्रभावेषु mantraprabhāveṣu