Sanskrit tools

Sanskrit declension


Declension of मन्त्रब्राह्मण mantrabrāhmaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रब्राह्मणम् mantrabrāhmaṇam
मन्त्रब्राह्मणे mantrabrāhmaṇe
मन्त्रब्राह्मणानि mantrabrāhmaṇāni
Vocative मन्त्रब्राह्मण mantrabrāhmaṇa
मन्त्रब्राह्मणे mantrabrāhmaṇe
मन्त्रब्राह्मणानि mantrabrāhmaṇāni
Accusative मन्त्रब्राह्मणम् mantrabrāhmaṇam
मन्त्रब्राह्मणे mantrabrāhmaṇe
मन्त्रब्राह्मणानि mantrabrāhmaṇāni
Instrumental मन्त्रब्राह्मणेन mantrabrāhmaṇena
मन्त्रब्राह्मणाभ्याम् mantrabrāhmaṇābhyām
मन्त्रब्राह्मणैः mantrabrāhmaṇaiḥ
Dative मन्त्रब्राह्मणाय mantrabrāhmaṇāya
मन्त्रब्राह्मणाभ्याम् mantrabrāhmaṇābhyām
मन्त्रब्राह्मणेभ्यः mantrabrāhmaṇebhyaḥ
Ablative मन्त्रब्राह्मणात् mantrabrāhmaṇāt
मन्त्रब्राह्मणाभ्याम् mantrabrāhmaṇābhyām
मन्त्रब्राह्मणेभ्यः mantrabrāhmaṇebhyaḥ
Genitive मन्त्रब्राह्मणस्य mantrabrāhmaṇasya
मन्त्रब्राह्मणयोः mantrabrāhmaṇayoḥ
मन्त्रब्राह्मणानाम् mantrabrāhmaṇānām
Locative मन्त्रब्राह्मणे mantrabrāhmaṇe
मन्त्रब्राह्मणयोः mantrabrāhmaṇayoḥ
मन्त्रब्राह्मणेषु mantrabrāhmaṇeṣu