Sanskrit tools

Sanskrit declension


Declension of मन्त्रमूर्ति mantramūrti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रमूर्तिः mantramūrtiḥ
मन्त्रमूर्ती mantramūrtī
मन्त्रमूर्तयः mantramūrtayaḥ
Vocative मन्त्रमूर्ते mantramūrte
मन्त्रमूर्ती mantramūrtī
मन्त्रमूर्तयः mantramūrtayaḥ
Accusative मन्त्रमूर्तिम् mantramūrtim
मन्त्रमूर्ती mantramūrtī
मन्त्रमूर्तीन् mantramūrtīn
Instrumental मन्त्रमूर्तिना mantramūrtinā
मन्त्रमूर्तिभ्याम् mantramūrtibhyām
मन्त्रमूर्तिभिः mantramūrtibhiḥ
Dative मन्त्रमूर्तये mantramūrtaye
मन्त्रमूर्तिभ्याम् mantramūrtibhyām
मन्त्रमूर्तिभ्यः mantramūrtibhyaḥ
Ablative मन्त्रमूर्तेः mantramūrteḥ
मन्त्रमूर्तिभ्याम् mantramūrtibhyām
मन्त्रमूर्तिभ्यः mantramūrtibhyaḥ
Genitive मन्त्रमूर्तेः mantramūrteḥ
मन्त्रमूर्त्योः mantramūrtyoḥ
मन्त्रमूर्तीनाम् mantramūrtīnām
Locative मन्त्रमूर्तौ mantramūrtau
मन्त्रमूर्त्योः mantramūrtyoḥ
मन्त्रमूर्तिषु mantramūrtiṣu