Sanskrit tools

Sanskrit declension


Declension of मन्त्रमूला mantramūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रमूला mantramūlā
मन्त्रमूले mantramūle
मन्त्रमूलाः mantramūlāḥ
Vocative मन्त्रमूले mantramūle
मन्त्रमूले mantramūle
मन्त्रमूलाः mantramūlāḥ
Accusative मन्त्रमूलाम् mantramūlām
मन्त्रमूले mantramūle
मन्त्रमूलाः mantramūlāḥ
Instrumental मन्त्रमूलया mantramūlayā
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलाभिः mantramūlābhiḥ
Dative मन्त्रमूलायै mantramūlāyai
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलाभ्यः mantramūlābhyaḥ
Ablative मन्त्रमूलायाः mantramūlāyāḥ
मन्त्रमूलाभ्याम् mantramūlābhyām
मन्त्रमूलाभ्यः mantramūlābhyaḥ
Genitive मन्त्रमूलायाः mantramūlāyāḥ
मन्त्रमूलयोः mantramūlayoḥ
मन्त्रमूलानाम् mantramūlānām
Locative मन्त्रमूलायाम् mantramūlāyām
मन्त्रमूलयोः mantramūlayoḥ
मन्त्रमूलासु mantramūlāsu