| Singular | Dual | Plural |
Nominative |
मन्त्ररत्नदीपिका
mantraratnadīpikā
|
मन्त्ररत्नदीपिके
mantraratnadīpike
|
मन्त्ररत्नदीपिकाः
mantraratnadīpikāḥ
|
Vocative |
मन्त्ररत्नदीपिके
mantraratnadīpike
|
मन्त्ररत्नदीपिके
mantraratnadīpike
|
मन्त्ररत्नदीपिकाः
mantraratnadīpikāḥ
|
Accusative |
मन्त्ररत्नदीपिकाम्
mantraratnadīpikām
|
मन्त्ररत्नदीपिके
mantraratnadīpike
|
मन्त्ररत्नदीपिकाः
mantraratnadīpikāḥ
|
Instrumental |
मन्त्ररत्नदीपिकया
mantraratnadīpikayā
|
मन्त्ररत्नदीपिकाभ्याम्
mantraratnadīpikābhyām
|
मन्त्ररत्नदीपिकाभिः
mantraratnadīpikābhiḥ
|
Dative |
मन्त्ररत्नदीपिकायै
mantraratnadīpikāyai
|
मन्त्ररत्नदीपिकाभ्याम्
mantraratnadīpikābhyām
|
मन्त्ररत्नदीपिकाभ्यः
mantraratnadīpikābhyaḥ
|
Ablative |
मन्त्ररत्नदीपिकायाः
mantraratnadīpikāyāḥ
|
मन्त्ररत्नदीपिकाभ्याम्
mantraratnadīpikābhyām
|
मन्त्ररत्नदीपिकाभ्यः
mantraratnadīpikābhyaḥ
|
Genitive |
मन्त्ररत्नदीपिकायाः
mantraratnadīpikāyāḥ
|
मन्त्ररत्नदीपिकयोः
mantraratnadīpikayoḥ
|
मन्त्ररत्नदीपिकानाम्
mantraratnadīpikānām
|
Locative |
मन्त्ररत्नदीपिकायाम्
mantraratnadīpikāyām
|
मन्त्ररत्नदीपिकयोः
mantraratnadīpikayoḥ
|
मन्त्ररत्नदीपिकासु
mantraratnadīpikāsu
|