Sanskrit tools

Sanskrit declension


Declension of मन्त्रराजात्मकस्तोत्र mantrarājātmakastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रराजात्मकस्तोत्रम् mantrarājātmakastotram
मन्त्रराजात्मकस्तोत्रे mantrarājātmakastotre
मन्त्रराजात्मकस्तोत्राणि mantrarājātmakastotrāṇi
Vocative मन्त्रराजात्मकस्तोत्र mantrarājātmakastotra
मन्त्रराजात्मकस्तोत्रे mantrarājātmakastotre
मन्त्रराजात्मकस्तोत्राणि mantrarājātmakastotrāṇi
Accusative मन्त्रराजात्मकस्तोत्रम् mantrarājātmakastotram
मन्त्रराजात्मकस्तोत्रे mantrarājātmakastotre
मन्त्रराजात्मकस्तोत्राणि mantrarājātmakastotrāṇi
Instrumental मन्त्रराजात्मकस्तोत्रेण mantrarājātmakastotreṇa
मन्त्रराजात्मकस्तोत्राभ्याम् mantrarājātmakastotrābhyām
मन्त्रराजात्मकस्तोत्रैः mantrarājātmakastotraiḥ
Dative मन्त्रराजात्मकस्तोत्राय mantrarājātmakastotrāya
मन्त्रराजात्मकस्तोत्राभ्याम् mantrarājātmakastotrābhyām
मन्त्रराजात्मकस्तोत्रेभ्यः mantrarājātmakastotrebhyaḥ
Ablative मन्त्रराजात्मकस्तोत्रात् mantrarājātmakastotrāt
मन्त्रराजात्मकस्तोत्राभ्याम् mantrarājātmakastotrābhyām
मन्त्रराजात्मकस्तोत्रेभ्यः mantrarājātmakastotrebhyaḥ
Genitive मन्त्रराजात्मकस्तोत्रस्य mantrarājātmakastotrasya
मन्त्रराजात्मकस्तोत्रयोः mantrarājātmakastotrayoḥ
मन्त्रराजात्मकस्तोत्राणाम् mantrarājātmakastotrāṇām
Locative मन्त्रराजात्मकस्तोत्रे mantrarājātmakastotre
मन्त्रराजात्मकस्तोत्रयोः mantrarājātmakastotrayoḥ
मन्त्रराजात्मकस्तोत्रेषु mantrarājātmakastotreṣu