| Singular | Dual | Plural |
Nominative |
मन्त्रराजात्मकस्तोत्रम्
mantrarājātmakastotram
|
मन्त्रराजात्मकस्तोत्रे
mantrarājātmakastotre
|
मन्त्रराजात्मकस्तोत्राणि
mantrarājātmakastotrāṇi
|
Vocative |
मन्त्रराजात्मकस्तोत्र
mantrarājātmakastotra
|
मन्त्रराजात्मकस्तोत्रे
mantrarājātmakastotre
|
मन्त्रराजात्मकस्तोत्राणि
mantrarājātmakastotrāṇi
|
Accusative |
मन्त्रराजात्मकस्तोत्रम्
mantrarājātmakastotram
|
मन्त्रराजात्मकस्तोत्रे
mantrarājātmakastotre
|
मन्त्रराजात्मकस्तोत्राणि
mantrarājātmakastotrāṇi
|
Instrumental |
मन्त्रराजात्मकस्तोत्रेण
mantrarājātmakastotreṇa
|
मन्त्रराजात्मकस्तोत्राभ्याम्
mantrarājātmakastotrābhyām
|
मन्त्रराजात्मकस्तोत्रैः
mantrarājātmakastotraiḥ
|
Dative |
मन्त्रराजात्मकस्तोत्राय
mantrarājātmakastotrāya
|
मन्त्रराजात्मकस्तोत्राभ्याम्
mantrarājātmakastotrābhyām
|
मन्त्रराजात्मकस्तोत्रेभ्यः
mantrarājātmakastotrebhyaḥ
|
Ablative |
मन्त्रराजात्मकस्तोत्रात्
mantrarājātmakastotrāt
|
मन्त्रराजात्मकस्तोत्राभ्याम्
mantrarājātmakastotrābhyām
|
मन्त्रराजात्मकस्तोत्रेभ्यः
mantrarājātmakastotrebhyaḥ
|
Genitive |
मन्त्रराजात्मकस्तोत्रस्य
mantrarājātmakastotrasya
|
मन्त्रराजात्मकस्तोत्रयोः
mantrarājātmakastotrayoḥ
|
मन्त्रराजात्मकस्तोत्राणाम्
mantrarājātmakastotrāṇām
|
Locative |
मन्त्रराजात्मकस्तोत्रे
mantrarājātmakastotre
|
मन्त्रराजात्मकस्तोत्रयोः
mantrarājātmakastotrayoḥ
|
मन्त्रराजात्मकस्तोत्रेषु
mantrarājātmakastotreṣu
|