| Singular | Dual | Plural |
Nominative |
मन्त्रराजानुष्ठानक्रमः
mantrarājānuṣṭhānakramaḥ
|
मन्त्रराजानुष्ठानक्रमौ
mantrarājānuṣṭhānakramau
|
मन्त्रराजानुष्ठानक्रमाः
mantrarājānuṣṭhānakramāḥ
|
Vocative |
मन्त्रराजानुष्ठानक्रम
mantrarājānuṣṭhānakrama
|
मन्त्रराजानुष्ठानक्रमौ
mantrarājānuṣṭhānakramau
|
मन्त्रराजानुष्ठानक्रमाः
mantrarājānuṣṭhānakramāḥ
|
Accusative |
मन्त्रराजानुष्ठानक्रमम्
mantrarājānuṣṭhānakramam
|
मन्त्रराजानुष्ठानक्रमौ
mantrarājānuṣṭhānakramau
|
मन्त्रराजानुष्ठानक्रमान्
mantrarājānuṣṭhānakramān
|
Instrumental |
मन्त्रराजानुष्ठानक्रमेण
mantrarājānuṣṭhānakrameṇa
|
मन्त्रराजानुष्ठानक्रमाभ्याम्
mantrarājānuṣṭhānakramābhyām
|
मन्त्रराजानुष्ठानक्रमैः
mantrarājānuṣṭhānakramaiḥ
|
Dative |
मन्त्रराजानुष्ठानक्रमाय
mantrarājānuṣṭhānakramāya
|
मन्त्रराजानुष्ठानक्रमाभ्याम्
mantrarājānuṣṭhānakramābhyām
|
मन्त्रराजानुष्ठानक्रमेभ्यः
mantrarājānuṣṭhānakramebhyaḥ
|
Ablative |
मन्त्रराजानुष्ठानक्रमात्
mantrarājānuṣṭhānakramāt
|
मन्त्रराजानुष्ठानक्रमाभ्याम्
mantrarājānuṣṭhānakramābhyām
|
मन्त्रराजानुष्ठानक्रमेभ्यः
mantrarājānuṣṭhānakramebhyaḥ
|
Genitive |
मन्त्रराजानुष्ठानक्रमस्य
mantrarājānuṣṭhānakramasya
|
मन्त्रराजानुष्ठानक्रमयोः
mantrarājānuṣṭhānakramayoḥ
|
मन्त्रराजानुष्ठानक्रमाणाम्
mantrarājānuṣṭhānakramāṇām
|
Locative |
मन्त्रराजानुष्ठानक्रमे
mantrarājānuṣṭhānakrame
|
मन्त्रराजानुष्ठानक्रमयोः
mantrarājānuṣṭhānakramayoḥ
|
मन्त्रराजानुष्ठानक्रमेषु
mantrarājānuṣṭhānakrameṣu
|