Sanskrit tools

Sanskrit declension


Declension of मन्त्रवत् mantravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मन्त्रवत् mantravat
मन्त्रवती mantravatī
मन्त्रवन्ति mantravanti
Vocative मन्त्रवत् mantravat
मन्त्रवती mantravatī
मन्त्रवन्ति mantravanti
Accusative मन्त्रवत् mantravat
मन्त्रवती mantravatī
मन्त्रवन्ति mantravanti
Instrumental मन्त्रवता mantravatā
मन्त्रवद्भ्याम् mantravadbhyām
मन्त्रवद्भिः mantravadbhiḥ
Dative मन्त्रवते mantravate
मन्त्रवद्भ्याम् mantravadbhyām
मन्त्रवद्भ्यः mantravadbhyaḥ
Ablative मन्त्रवतः mantravataḥ
मन्त्रवद्भ्याम् mantravadbhyām
मन्त्रवद्भ्यः mantravadbhyaḥ
Genitive मन्त्रवतः mantravataḥ
मन्त्रवतोः mantravatoḥ
मन्त्रवताम् mantravatām
Locative मन्त्रवति mantravati
मन्त्रवतोः mantravatoḥ
मन्त्रवत्सु mantravatsu