Sanskrit tools

Sanskrit declension


Declension of मन्त्रवर्ण mantravarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रवर्णम् mantravarṇam
मन्त्रवर्णे mantravarṇe
मन्त्रवर्णानि mantravarṇāni
Vocative मन्त्रवर्ण mantravarṇa
मन्त्रवर्णे mantravarṇe
मन्त्रवर्णानि mantravarṇāni
Accusative मन्त्रवर्णम् mantravarṇam
मन्त्रवर्णे mantravarṇe
मन्त्रवर्णानि mantravarṇāni
Instrumental मन्त्रवर्णेन mantravarṇena
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णैः mantravarṇaiḥ
Dative मन्त्रवर्णाय mantravarṇāya
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णेभ्यः mantravarṇebhyaḥ
Ablative मन्त्रवर्णात् mantravarṇāt
मन्त्रवर्णाभ्याम् mantravarṇābhyām
मन्त्रवर्णेभ्यः mantravarṇebhyaḥ
Genitive मन्त्रवर्णस्य mantravarṇasya
मन्त्रवर्णयोः mantravarṇayoḥ
मन्त्रवर्णानाम् mantravarṇānām
Locative मन्त्रवर्णे mantravarṇe
मन्त्रवर्णयोः mantravarṇayoḥ
मन्त्रवर्णेषु mantravarṇeṣu