| Singular | Dual | Plural |
Nominative |
मन्त्रवर्णनम्
mantravarṇanam
|
मन्त्रवर्णने
mantravarṇane
|
मन्त्रवर्णनानि
mantravarṇanāni
|
Vocative |
मन्त्रवर्णन
mantravarṇana
|
मन्त्रवर्णने
mantravarṇane
|
मन्त्रवर्णनानि
mantravarṇanāni
|
Accusative |
मन्त्रवर्णनम्
mantravarṇanam
|
मन्त्रवर्णने
mantravarṇane
|
मन्त्रवर्णनानि
mantravarṇanāni
|
Instrumental |
मन्त्रवर्णनेन
mantravarṇanena
|
मन्त्रवर्णनाभ्याम्
mantravarṇanābhyām
|
मन्त्रवर्णनैः
mantravarṇanaiḥ
|
Dative |
मन्त्रवर्णनाय
mantravarṇanāya
|
मन्त्रवर्णनाभ्याम्
mantravarṇanābhyām
|
मन्त्रवर्णनेभ्यः
mantravarṇanebhyaḥ
|
Ablative |
मन्त्रवर्णनात्
mantravarṇanāt
|
मन्त्रवर्णनाभ्याम्
mantravarṇanābhyām
|
मन्त्रवर्णनेभ्यः
mantravarṇanebhyaḥ
|
Genitive |
मन्त्रवर्णनस्य
mantravarṇanasya
|
मन्त्रवर्णनयोः
mantravarṇanayoḥ
|
मन्त्रवर्णनानाम्
mantravarṇanānām
|
Locative |
मन्त्रवर्णने
mantravarṇane
|
मन्त्रवर्णनयोः
mantravarṇanayoḥ
|
मन्त्रवर्णनेषु
mantravarṇaneṣu
|