Sanskrit tools

Sanskrit declension


Declension of मन्त्रवाद mantravāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रवादः mantravādaḥ
मन्त्रवादौ mantravādau
मन्त्रवादाः mantravādāḥ
Vocative मन्त्रवाद mantravāda
मन्त्रवादौ mantravādau
मन्त्रवादाः mantravādāḥ
Accusative मन्त्रवादम् mantravādam
मन्त्रवादौ mantravādau
मन्त्रवादान् mantravādān
Instrumental मन्त्रवादेन mantravādena
मन्त्रवादाभ्याम् mantravādābhyām
मन्त्रवादैः mantravādaiḥ
Dative मन्त्रवादाय mantravādāya
मन्त्रवादाभ्याम् mantravādābhyām
मन्त्रवादेभ्यः mantravādebhyaḥ
Ablative मन्त्रवादात् mantravādāt
मन्त्रवादाभ्याम् mantravādābhyām
मन्त्रवादेभ्यः mantravādebhyaḥ
Genitive मन्त्रवादस्य mantravādasya
मन्त्रवादयोः mantravādayoḥ
मन्त्रवादानाम् mantravādānām
Locative मन्त्रवादे mantravāde
मन्त्रवादयोः mantravādayoḥ
मन्त्रवादेषु mantravādeṣu