Sanskrit tools

Sanskrit declension


Declension of मन्त्रविधि mantravidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रविधिः mantravidhiḥ
मन्त्रविधी mantravidhī
मन्त्रविधयः mantravidhayaḥ
Vocative मन्त्रविधे mantravidhe
मन्त्रविधी mantravidhī
मन्त्रविधयः mantravidhayaḥ
Accusative मन्त्रविधिम् mantravidhim
मन्त्रविधी mantravidhī
मन्त्रविधीन् mantravidhīn
Instrumental मन्त्रविधिना mantravidhinā
मन्त्रविधिभ्याम् mantravidhibhyām
मन्त्रविधिभिः mantravidhibhiḥ
Dative मन्त्रविधये mantravidhaye
मन्त्रविधिभ्याम् mantravidhibhyām
मन्त्रविधिभ्यः mantravidhibhyaḥ
Ablative मन्त्रविधेः mantravidheḥ
मन्त्रविधिभ्याम् mantravidhibhyām
मन्त्रविधिभ्यः mantravidhibhyaḥ
Genitive मन्त्रविधेः mantravidheḥ
मन्त्रविध्योः mantravidhyoḥ
मन्त्रविधीनाम् mantravidhīnām
Locative मन्त्रविधौ mantravidhau
मन्त्रविध्योः mantravidhyoḥ
मन्त्रविधिषु mantravidhiṣu