| Singular | Dual | Plural |
Nominative |
मन्त्रविधिः
mantravidhiḥ
|
मन्त्रविधी
mantravidhī
|
मन्त्रविधयः
mantravidhayaḥ
|
Vocative |
मन्त्रविधे
mantravidhe
|
मन्त्रविधी
mantravidhī
|
मन्त्रविधयः
mantravidhayaḥ
|
Accusative |
मन्त्रविधिम्
mantravidhim
|
मन्त्रविधी
mantravidhī
|
मन्त्रविधीन्
mantravidhīn
|
Instrumental |
मन्त्रविधिना
mantravidhinā
|
मन्त्रविधिभ्याम्
mantravidhibhyām
|
मन्त्रविधिभिः
mantravidhibhiḥ
|
Dative |
मन्त्रविधये
mantravidhaye
|
मन्त्रविधिभ्याम्
mantravidhibhyām
|
मन्त्रविधिभ्यः
mantravidhibhyaḥ
|
Ablative |
मन्त्रविधेः
mantravidheḥ
|
मन्त्रविधिभ्याम्
mantravidhibhyām
|
मन्त्रविधिभ्यः
mantravidhibhyaḥ
|
Genitive |
मन्त्रविधेः
mantravidheḥ
|
मन्त्रविध्योः
mantravidhyoḥ
|
मन्त्रविधीनाम्
mantravidhīnām
|
Locative |
मन्त्रविधौ
mantravidhau
|
मन्त्रविध्योः
mantravidhyoḥ
|
मन्त्रविधिषु
mantravidhiṣu
|