Sanskrit tools

Sanskrit declension


Declension of मन्त्रसंस्कार mantrasaṁskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रसंस्कारः mantrasaṁskāraḥ
मन्त्रसंस्कारौ mantrasaṁskārau
मन्त्रसंस्काराः mantrasaṁskārāḥ
Vocative मन्त्रसंस्कार mantrasaṁskāra
मन्त्रसंस्कारौ mantrasaṁskārau
मन्त्रसंस्काराः mantrasaṁskārāḥ
Accusative मन्त्रसंस्कारम् mantrasaṁskāram
मन्त्रसंस्कारौ mantrasaṁskārau
मन्त्रसंस्कारान् mantrasaṁskārān
Instrumental मन्त्रसंस्कारेण mantrasaṁskāreṇa
मन्त्रसंस्काराभ्याम् mantrasaṁskārābhyām
मन्त्रसंस्कारैः mantrasaṁskāraiḥ
Dative मन्त्रसंस्काराय mantrasaṁskārāya
मन्त्रसंस्काराभ्याम् mantrasaṁskārābhyām
मन्त्रसंस्कारेभ्यः mantrasaṁskārebhyaḥ
Ablative मन्त्रसंस्कारात् mantrasaṁskārāt
मन्त्रसंस्काराभ्याम् mantrasaṁskārābhyām
मन्त्रसंस्कारेभ्यः mantrasaṁskārebhyaḥ
Genitive मन्त्रसंस्कारस्य mantrasaṁskārasya
मन्त्रसंस्कारयोः mantrasaṁskārayoḥ
मन्त्रसंस्काराणाम् mantrasaṁskārāṇām
Locative मन्त्रसंस्कारे mantrasaṁskāre
मन्त्रसंस्कारयोः mantrasaṁskārayoḥ
मन्त्रसंस्कारेषु mantrasaṁskāreṣu