| Singular | Dual | Plural |
Nominative |
मन्त्रसंस्क्रिया
mantrasaṁskriyā
|
मन्त्रसंस्क्रिये
mantrasaṁskriye
|
मन्त्रसंस्क्रियाः
mantrasaṁskriyāḥ
|
Vocative |
मन्त्रसंस्क्रिये
mantrasaṁskriye
|
मन्त्रसंस्क्रिये
mantrasaṁskriye
|
मन्त्रसंस्क्रियाः
mantrasaṁskriyāḥ
|
Accusative |
मन्त्रसंस्क्रियाम्
mantrasaṁskriyām
|
मन्त्रसंस्क्रिये
mantrasaṁskriye
|
मन्त्रसंस्क्रियाः
mantrasaṁskriyāḥ
|
Instrumental |
मन्त्रसंस्क्रियया
mantrasaṁskriyayā
|
मन्त्रसंस्क्रियाभ्याम्
mantrasaṁskriyābhyām
|
मन्त्रसंस्क्रियाभिः
mantrasaṁskriyābhiḥ
|
Dative |
मन्त्रसंस्क्रियायै
mantrasaṁskriyāyai
|
मन्त्रसंस्क्रियाभ्याम्
mantrasaṁskriyābhyām
|
मन्त्रसंस्क्रियाभ्यः
mantrasaṁskriyābhyaḥ
|
Ablative |
मन्त्रसंस्क्रियायाः
mantrasaṁskriyāyāḥ
|
मन्त्रसंस्क्रियाभ्याम्
mantrasaṁskriyābhyām
|
मन्त्रसंस्क्रियाभ्यः
mantrasaṁskriyābhyaḥ
|
Genitive |
मन्त्रसंस्क्रियायाः
mantrasaṁskriyāyāḥ
|
मन्त्रसंस्क्रिययोः
mantrasaṁskriyayoḥ
|
मन्त्रसंस्क्रियाणाम्
mantrasaṁskriyāṇām
|
Locative |
मन्त्रसंस्क्रियायाम्
mantrasaṁskriyāyām
|
मन्त्रसंस्क्रिययोः
mantrasaṁskriyayoḥ
|
मन्त्रसंस्क्रियासु
mantrasaṁskriyāsu
|