Sanskrit tools

Sanskrit declension


Declension of मन्त्रसंध्या mantrasaṁdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रसंध्या mantrasaṁdhyā
मन्त्रसंध्ये mantrasaṁdhye
मन्त्रसंध्याः mantrasaṁdhyāḥ
Vocative मन्त्रसंध्ये mantrasaṁdhye
मन्त्रसंध्ये mantrasaṁdhye
मन्त्रसंध्याः mantrasaṁdhyāḥ
Accusative मन्त्रसंध्याम् mantrasaṁdhyām
मन्त्रसंध्ये mantrasaṁdhye
मन्त्रसंध्याः mantrasaṁdhyāḥ
Instrumental मन्त्रसंध्यया mantrasaṁdhyayā
मन्त्रसंध्याभ्याम् mantrasaṁdhyābhyām
मन्त्रसंध्याभिः mantrasaṁdhyābhiḥ
Dative मन्त्रसंध्यायै mantrasaṁdhyāyai
मन्त्रसंध्याभ्याम् mantrasaṁdhyābhyām
मन्त्रसंध्याभ्यः mantrasaṁdhyābhyaḥ
Ablative मन्त्रसंध्यायाः mantrasaṁdhyāyāḥ
मन्त्रसंध्याभ्याम् mantrasaṁdhyābhyām
मन्त्रसंध्याभ्यः mantrasaṁdhyābhyaḥ
Genitive मन्त्रसंध्यायाः mantrasaṁdhyāyāḥ
मन्त्रसंध्ययोः mantrasaṁdhyayoḥ
मन्त्रसंध्यानाम् mantrasaṁdhyānām
Locative मन्त्रसंध्यायाम् mantrasaṁdhyāyām
मन्त्रसंध्ययोः mantrasaṁdhyayoḥ
मन्त्रसंध्यासु mantrasaṁdhyāsu