| Singular | Dual | Plural |
Nominative |
मन्त्रसंध्या
mantrasaṁdhyā
|
मन्त्रसंध्ये
mantrasaṁdhye
|
मन्त्रसंध्याः
mantrasaṁdhyāḥ
|
Vocative |
मन्त्रसंध्ये
mantrasaṁdhye
|
मन्त्रसंध्ये
mantrasaṁdhye
|
मन्त्रसंध्याः
mantrasaṁdhyāḥ
|
Accusative |
मन्त्रसंध्याम्
mantrasaṁdhyām
|
मन्त्रसंध्ये
mantrasaṁdhye
|
मन्त्रसंध्याः
mantrasaṁdhyāḥ
|
Instrumental |
मन्त्रसंध्यया
mantrasaṁdhyayā
|
मन्त्रसंध्याभ्याम्
mantrasaṁdhyābhyām
|
मन्त्रसंध्याभिः
mantrasaṁdhyābhiḥ
|
Dative |
मन्त्रसंध्यायै
mantrasaṁdhyāyai
|
मन्त्रसंध्याभ्याम्
mantrasaṁdhyābhyām
|
मन्त्रसंध्याभ्यः
mantrasaṁdhyābhyaḥ
|
Ablative |
मन्त्रसंध्यायाः
mantrasaṁdhyāyāḥ
|
मन्त्रसंध्याभ्याम्
mantrasaṁdhyābhyām
|
मन्त्रसंध्याभ्यः
mantrasaṁdhyābhyaḥ
|
Genitive |
मन्त्रसंध्यायाः
mantrasaṁdhyāyāḥ
|
मन्त्रसंध्ययोः
mantrasaṁdhyayoḥ
|
मन्त्रसंध्यानाम्
mantrasaṁdhyānām
|
Locative |
मन्त्रसंध्यायाम्
mantrasaṁdhyāyām
|
मन्त्रसंध्ययोः
mantrasaṁdhyayoḥ
|
मन्त्रसंध्यासु
mantrasaṁdhyāsu
|