Sanskrit tools

Sanskrit declension


Declension of मन्त्रसमुच्चय mantrasamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रसमुच्चयः mantrasamuccayaḥ
मन्त्रसमुच्चयौ mantrasamuccayau
मन्त्रसमुच्चयाः mantrasamuccayāḥ
Vocative मन्त्रसमुच्चय mantrasamuccaya
मन्त्रसमुच्चयौ mantrasamuccayau
मन्त्रसमुच्चयाः mantrasamuccayāḥ
Accusative मन्त्रसमुच्चयम् mantrasamuccayam
मन्त्रसमुच्चयौ mantrasamuccayau
मन्त्रसमुच्चयान् mantrasamuccayān
Instrumental मन्त्रसमुच्चयेन mantrasamuccayena
मन्त्रसमुच्चयाभ्याम् mantrasamuccayābhyām
मन्त्रसमुच्चयैः mantrasamuccayaiḥ
Dative मन्त्रसमुच्चयाय mantrasamuccayāya
मन्त्रसमुच्चयाभ्याम् mantrasamuccayābhyām
मन्त्रसमुच्चयेभ्यः mantrasamuccayebhyaḥ
Ablative मन्त्रसमुच्चयात् mantrasamuccayāt
मन्त्रसमुच्चयाभ्याम् mantrasamuccayābhyām
मन्त्रसमुच्चयेभ्यः mantrasamuccayebhyaḥ
Genitive मन्त्रसमुच्चयस्य mantrasamuccayasya
मन्त्रसमुच्चययोः mantrasamuccayayoḥ
मन्त्रसमुच्चयानाम् mantrasamuccayānām
Locative मन्त्रसमुच्चये mantrasamuccaye
मन्त्रसमुच्चययोः mantrasamuccayayoḥ
मन्त्रसमुच्चयेषु mantrasamuccayeṣu