| Singular | Dual | Plural |
Nominative |
मन्त्रसाधनम्
mantrasādhanam
|
मन्त्रसाधने
mantrasādhane
|
मन्त्रसाधनानि
mantrasādhanāni
|
Vocative |
मन्त्रसाधन
mantrasādhana
|
मन्त्रसाधने
mantrasādhane
|
मन्त्रसाधनानि
mantrasādhanāni
|
Accusative |
मन्त्रसाधनम्
mantrasādhanam
|
मन्त्रसाधने
mantrasādhane
|
मन्त्रसाधनानि
mantrasādhanāni
|
Instrumental |
मन्त्रसाधनेन
mantrasādhanena
|
मन्त्रसाधनाभ्याम्
mantrasādhanābhyām
|
मन्त्रसाधनैः
mantrasādhanaiḥ
|
Dative |
मन्त्रसाधनाय
mantrasādhanāya
|
मन्त्रसाधनाभ्याम्
mantrasādhanābhyām
|
मन्त्रसाधनेभ्यः
mantrasādhanebhyaḥ
|
Ablative |
मन्त्रसाधनात्
mantrasādhanāt
|
मन्त्रसाधनाभ्याम्
mantrasādhanābhyām
|
मन्त्रसाधनेभ्यः
mantrasādhanebhyaḥ
|
Genitive |
मन्त्रसाधनस्य
mantrasādhanasya
|
मन्त्रसाधनयोः
mantrasādhanayoḥ
|
मन्त्रसाधनानाम्
mantrasādhanānām
|
Locative |
मन्त्रसाधने
mantrasādhane
|
मन्त्रसाधनयोः
mantrasādhanayoḥ
|
मन्त्रसाधनेषु
mantrasādhaneṣu
|