Sanskrit tools

Sanskrit declension


Declension of मन्त्रसाधन mantrasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रसाधनम् mantrasādhanam
मन्त्रसाधने mantrasādhane
मन्त्रसाधनानि mantrasādhanāni
Vocative मन्त्रसाधन mantrasādhana
मन्त्रसाधने mantrasādhane
मन्त्रसाधनानि mantrasādhanāni
Accusative मन्त्रसाधनम् mantrasādhanam
मन्त्रसाधने mantrasādhane
मन्त्रसाधनानि mantrasādhanāni
Instrumental मन्त्रसाधनेन mantrasādhanena
मन्त्रसाधनाभ्याम् mantrasādhanābhyām
मन्त्रसाधनैः mantrasādhanaiḥ
Dative मन्त्रसाधनाय mantrasādhanāya
मन्त्रसाधनाभ्याम् mantrasādhanābhyām
मन्त्रसाधनेभ्यः mantrasādhanebhyaḥ
Ablative मन्त्रसाधनात् mantrasādhanāt
मन्त्रसाधनाभ्याम् mantrasādhanābhyām
मन्त्रसाधनेभ्यः mantrasādhanebhyaḥ
Genitive मन्त्रसाधनस्य mantrasādhanasya
मन्त्रसाधनयोः mantrasādhanayoḥ
मन्त्रसाधनानाम् mantrasādhanānām
Locative मन्त्रसाधने mantrasādhane
मन्त्रसाधनयोः mantrasādhanayoḥ
मन्त्रसाधनेषु mantrasādhaneṣu