Sanskrit tools

Sanskrit declension


Declension of मन्त्रसाध्या mantrasādhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रसाध्या mantrasādhyā
मन्त्रसाध्ये mantrasādhye
मन्त्रसाध्याः mantrasādhyāḥ
Vocative मन्त्रसाध्ये mantrasādhye
मन्त्रसाध्ये mantrasādhye
मन्त्रसाध्याः mantrasādhyāḥ
Accusative मन्त्रसाध्याम् mantrasādhyām
मन्त्रसाध्ये mantrasādhye
मन्त्रसाध्याः mantrasādhyāḥ
Instrumental मन्त्रसाध्यया mantrasādhyayā
मन्त्रसाध्याभ्याम् mantrasādhyābhyām
मन्त्रसाध्याभिः mantrasādhyābhiḥ
Dative मन्त्रसाध्यायै mantrasādhyāyai
मन्त्रसाध्याभ्याम् mantrasādhyābhyām
मन्त्रसाध्याभ्यः mantrasādhyābhyaḥ
Ablative मन्त्रसाध्यायाः mantrasādhyāyāḥ
मन्त्रसाध्याभ्याम् mantrasādhyābhyām
मन्त्रसाध्याभ्यः mantrasādhyābhyaḥ
Genitive मन्त्रसाध्यायाः mantrasādhyāyāḥ
मन्त्रसाध्ययोः mantrasādhyayoḥ
मन्त्रसाध्यानाम् mantrasādhyānām
Locative मन्त्रसाध्यायाम् mantrasādhyāyām
मन्त्रसाध्ययोः mantrasādhyayoḥ
मन्त्रसाध्यासु mantrasādhyāsu