| Singular | Dual | Plural |
Nominative |
मन्त्रसाध्या
mantrasādhyā
|
मन्त्रसाध्ये
mantrasādhye
|
मन्त्रसाध्याः
mantrasādhyāḥ
|
Vocative |
मन्त्रसाध्ये
mantrasādhye
|
मन्त्रसाध्ये
mantrasādhye
|
मन्त्रसाध्याः
mantrasādhyāḥ
|
Accusative |
मन्त्रसाध्याम्
mantrasādhyām
|
मन्त्रसाध्ये
mantrasādhye
|
मन्त्रसाध्याः
mantrasādhyāḥ
|
Instrumental |
मन्त्रसाध्यया
mantrasādhyayā
|
मन्त्रसाध्याभ्याम्
mantrasādhyābhyām
|
मन्त्रसाध्याभिः
mantrasādhyābhiḥ
|
Dative |
मन्त्रसाध्यायै
mantrasādhyāyai
|
मन्त्रसाध्याभ्याम्
mantrasādhyābhyām
|
मन्त्रसाध्याभ्यः
mantrasādhyābhyaḥ
|
Ablative |
मन्त्रसाध्यायाः
mantrasādhyāyāḥ
|
मन्त्रसाध्याभ्याम्
mantrasādhyābhyām
|
मन्त्रसाध्याभ्यः
mantrasādhyābhyaḥ
|
Genitive |
मन्त्रसाध्यायाः
mantrasādhyāyāḥ
|
मन्त्रसाध्ययोः
mantrasādhyayoḥ
|
मन्त्रसाध्यानाम्
mantrasādhyānām
|
Locative |
मन्त्रसाध्यायाम्
mantrasādhyāyām
|
मन्त्रसाध्ययोः
mantrasādhyayoḥ
|
मन्त्रसाध्यासु
mantrasādhyāsu
|