Sanskrit tools

Sanskrit declension


Declension of मन्त्रस्नान mantrasnāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रस्नानम् mantrasnānam
मन्त्रस्नाने mantrasnāne
मन्त्रस्नानानि mantrasnānāni
Vocative मन्त्रस्नान mantrasnāna
मन्त्रस्नाने mantrasnāne
मन्त्रस्नानानि mantrasnānāni
Accusative मन्त्रस्नानम् mantrasnānam
मन्त्रस्नाने mantrasnāne
मन्त्रस्नानानि mantrasnānāni
Instrumental मन्त्रस्नानेन mantrasnānena
मन्त्रस्नानाभ्याम् mantrasnānābhyām
मन्त्रस्नानैः mantrasnānaiḥ
Dative मन्त्रस्नानाय mantrasnānāya
मन्त्रस्नानाभ्याम् mantrasnānābhyām
मन्त्रस्नानेभ्यः mantrasnānebhyaḥ
Ablative मन्त्रस्नानात् mantrasnānāt
मन्त्रस्नानाभ्याम् mantrasnānābhyām
मन्त्रस्नानेभ्यः mantrasnānebhyaḥ
Genitive मन्त्रस्नानस्य mantrasnānasya
मन्त्रस्नानयोः mantrasnānayoḥ
मन्त्रस्नानानाम् mantrasnānānām
Locative मन्त्रस्नाने mantrasnāne
मन्त्रस्नानयोः mantrasnānayoḥ
मन्त्रस्नानेषु mantrasnāneṣu