Sanskrit tools

Sanskrit declension


Declension of मन्त्रस्पृश् mantraspṛś, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative मन्त्रस्पृक् mantraspṛk
मन्त्रस्पृशौ mantraspṛśau
मन्त्रस्पृशः mantraspṛśaḥ
Vocative मन्त्रस्पृक् mantraspṛk
मन्त्रस्पृशौ mantraspṛśau
मन्त्रस्पृशः mantraspṛśaḥ
Accusative मन्त्रस्पृशम् mantraspṛśam
मन्त्रस्पृशौ mantraspṛśau
मन्त्रस्पृशः mantraspṛśaḥ
Instrumental मन्त्रस्पृशा mantraspṛśā
मन्त्रस्पृग्भ्याम् mantraspṛgbhyām
मन्त्रस्पृग्भिः mantraspṛgbhiḥ
Dative मन्त्रस्पृशे mantraspṛśe
मन्त्रस्पृग्भ्याम् mantraspṛgbhyām
मन्त्रस्पृग्भ्यः mantraspṛgbhyaḥ
Ablative मन्त्रस्पृशः mantraspṛśaḥ
मन्त्रस्पृग्भ्याम् mantraspṛgbhyām
मन्त्रस्पृग्भ्यः mantraspṛgbhyaḥ
Genitive मन्त्रस्पृशः mantraspṛśaḥ
मन्त्रस्पृशोः mantraspṛśoḥ
मन्त्रस्पृशाम् mantraspṛśām
Locative मन्त्रस्पृशि mantraspṛśi
मन्त्रस्पृशोः mantraspṛśoḥ
मन्त्रस्पृक्षु mantraspṛkṣu