Sanskrit tools

Sanskrit declension


Declension of मन्त्राक्षर mantrākṣara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्राक्षरम् mantrākṣaram
मन्त्राक्षरे mantrākṣare
मन्त्राक्षराणि mantrākṣarāṇi
Vocative मन्त्राक्षर mantrākṣara
मन्त्राक्षरे mantrākṣare
मन्त्राक्षराणि mantrākṣarāṇi
Accusative मन्त्राक्षरम् mantrākṣaram
मन्त्राक्षरे mantrākṣare
मन्त्राक्षराणि mantrākṣarāṇi
Instrumental मन्त्राक्षरेण mantrākṣareṇa
मन्त्राक्षराभ्याम् mantrākṣarābhyām
मन्त्राक्षरैः mantrākṣaraiḥ
Dative मन्त्राक्षराय mantrākṣarāya
मन्त्राक्षराभ्याम् mantrākṣarābhyām
मन्त्राक्षरेभ्यः mantrākṣarebhyaḥ
Ablative मन्त्राक्षरात् mantrākṣarāt
मन्त्राक्षराभ्याम् mantrākṣarābhyām
मन्त्राक्षरेभ्यः mantrākṣarebhyaḥ
Genitive मन्त्राक्षरस्य mantrākṣarasya
मन्त्राक्षरयोः mantrākṣarayoḥ
मन्त्राक्षराणाम् mantrākṣarāṇām
Locative मन्त्राक्षरे mantrākṣare
मन्त्राक्षरयोः mantrākṣarayoḥ
मन्त्राक्षरेषु mantrākṣareṣu