| Singular | Dual | Plural |
Nominative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रम्
mantrākṣaribhavānīsahasranāmastotram
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रे
mantrākṣaribhavānīsahasranāmastotre
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राणि
mantrākṣaribhavānīsahasranāmastotrāṇi
|
Vocative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्र
mantrākṣaribhavānīsahasranāmastotra
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रे
mantrākṣaribhavānīsahasranāmastotre
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राणि
mantrākṣaribhavānīsahasranāmastotrāṇi
|
Accusative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रम्
mantrākṣaribhavānīsahasranāmastotram
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रे
mantrākṣaribhavānīsahasranāmastotre
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राणि
mantrākṣaribhavānīsahasranāmastotrāṇi
|
Instrumental |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रेण
mantrākṣaribhavānīsahasranāmastotreṇa
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राभ्याम्
mantrākṣaribhavānīsahasranāmastotrābhyām
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रैः
mantrākṣaribhavānīsahasranāmastotraiḥ
|
Dative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राय
mantrākṣaribhavānīsahasranāmastotrāya
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राभ्याम्
mantrākṣaribhavānīsahasranāmastotrābhyām
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रेभ्यः
mantrākṣaribhavānīsahasranāmastotrebhyaḥ
|
Ablative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रात्
mantrākṣaribhavānīsahasranāmastotrāt
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राभ्याम्
mantrākṣaribhavānīsahasranāmastotrābhyām
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रेभ्यः
mantrākṣaribhavānīsahasranāmastotrebhyaḥ
|
Genitive |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रस्य
mantrākṣaribhavānīsahasranāmastotrasya
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रयोः
mantrākṣaribhavānīsahasranāmastotrayoḥ
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्राणाम्
mantrākṣaribhavānīsahasranāmastotrāṇām
|
Locative |
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रे
mantrākṣaribhavānīsahasranāmastotre
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रयोः
mantrākṣaribhavānīsahasranāmastotrayoḥ
|
मन्त्राक्षरिभवानीसहस्रनामस्तोत्रेषु
mantrākṣaribhavānīsahasranāmastotreṣu
|