Sanskrit tools

Sanskrit declension


Declension of मन्त्रानुष्ठानाङ्गतर्पण mantrānuṣṭhānāṅgatarpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रानुष्ठानाङ्गतर्पणम् mantrānuṣṭhānāṅgatarpaṇam
मन्त्रानुष्ठानाङ्गतर्पणे mantrānuṣṭhānāṅgatarpaṇe
मन्त्रानुष्ठानाङ्गतर्पणानि mantrānuṣṭhānāṅgatarpaṇāni
Vocative मन्त्रानुष्ठानाङ्गतर्पण mantrānuṣṭhānāṅgatarpaṇa
मन्त्रानुष्ठानाङ्गतर्पणे mantrānuṣṭhānāṅgatarpaṇe
मन्त्रानुष्ठानाङ्गतर्पणानि mantrānuṣṭhānāṅgatarpaṇāni
Accusative मन्त्रानुष्ठानाङ्गतर्पणम् mantrānuṣṭhānāṅgatarpaṇam
मन्त्रानुष्ठानाङ्गतर्पणे mantrānuṣṭhānāṅgatarpaṇe
मन्त्रानुष्ठानाङ्गतर्पणानि mantrānuṣṭhānāṅgatarpaṇāni
Instrumental मन्त्रानुष्ठानाङ्गतर्पणेन mantrānuṣṭhānāṅgatarpaṇena
मन्त्रानुष्ठानाङ्गतर्पणाभ्याम् mantrānuṣṭhānāṅgatarpaṇābhyām
मन्त्रानुष्ठानाङ्गतर्पणैः mantrānuṣṭhānāṅgatarpaṇaiḥ
Dative मन्त्रानुष्ठानाङ्गतर्पणाय mantrānuṣṭhānāṅgatarpaṇāya
मन्त्रानुष्ठानाङ्गतर्पणाभ्याम् mantrānuṣṭhānāṅgatarpaṇābhyām
मन्त्रानुष्ठानाङ्गतर्पणेभ्यः mantrānuṣṭhānāṅgatarpaṇebhyaḥ
Ablative मन्त्रानुष्ठानाङ्गतर्पणात् mantrānuṣṭhānāṅgatarpaṇāt
मन्त्रानुष्ठानाङ्गतर्पणाभ्याम् mantrānuṣṭhānāṅgatarpaṇābhyām
मन्त्रानुष्ठानाङ्गतर्पणेभ्यः mantrānuṣṭhānāṅgatarpaṇebhyaḥ
Genitive मन्त्रानुष्ठानाङ्गतर्पणस्य mantrānuṣṭhānāṅgatarpaṇasya
मन्त्रानुष्ठानाङ्गतर्पणयोः mantrānuṣṭhānāṅgatarpaṇayoḥ
मन्त्रानुष्ठानाङ्गतर्पणानाम् mantrānuṣṭhānāṅgatarpaṇānām
Locative मन्त्रानुष्ठानाङ्गतर्पणे mantrānuṣṭhānāṅgatarpaṇe
मन्त्रानुष्ठानाङ्गतर्पणयोः mantrānuṣṭhānāṅgatarpaṇayoḥ
मन्त्रानुष्ठानाङ्गतर्पणेषु mantrānuṣṭhānāṅgatarpaṇeṣu