Sanskrit tools

Sanskrit declension


Declension of मन्त्रान्त mantrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रान्तः mantrāntaḥ
मन्त्रान्तौ mantrāntau
मन्त्रान्ताः mantrāntāḥ
Vocative मन्त्रान्त mantrānta
मन्त्रान्तौ mantrāntau
मन्त्रान्ताः mantrāntāḥ
Accusative मन्त्रान्तम् mantrāntam
मन्त्रान्तौ mantrāntau
मन्त्रान्तान् mantrāntān
Instrumental मन्त्रान्तेन mantrāntena
मन्त्रान्ताभ्याम् mantrāntābhyām
मन्त्रान्तैः mantrāntaiḥ
Dative मन्त्रान्ताय mantrāntāya
मन्त्रान्ताभ्याम् mantrāntābhyām
मन्त्रान्तेभ्यः mantrāntebhyaḥ
Ablative मन्त्रान्तात् mantrāntāt
मन्त्रान्ताभ्याम् mantrāntābhyām
मन्त्रान्तेभ्यः mantrāntebhyaḥ
Genitive मन्त्रान्तस्य mantrāntasya
मन्त्रान्तयोः mantrāntayoḥ
मन्त्रान्तानाम् mantrāntānām
Locative मन्त्रान्ते mantrānte
मन्त्रान्तयोः mantrāntayoḥ
मन्त्रान्तेषु mantrānteṣu