Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्ण mantrārṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्णः mantrārṇaḥ
मन्त्रार्णौ mantrārṇau
मन्त्रार्णाः mantrārṇāḥ
Vocative मन्त्रार्ण mantrārṇa
मन्त्रार्णौ mantrārṇau
मन्त्रार्णाः mantrārṇāḥ
Accusative मन्त्रार्णम् mantrārṇam
मन्त्रार्णौ mantrārṇau
मन्त्रार्णान् mantrārṇān
Instrumental मन्त्रार्णेन mantrārṇena
मन्त्रार्णाभ्याम् mantrārṇābhyām
मन्त्रार्णैः mantrārṇaiḥ
Dative मन्त्रार्णाय mantrārṇāya
मन्त्रार्णाभ्याम् mantrārṇābhyām
मन्त्रार्णेभ्यः mantrārṇebhyaḥ
Ablative मन्त्रार्णात् mantrārṇāt
मन्त्रार्णाभ्याम् mantrārṇābhyām
मन्त्रार्णेभ्यः mantrārṇebhyaḥ
Genitive मन्त्रार्णस्य mantrārṇasya
मन्त्रार्णयोः mantrārṇayoḥ
मन्त्रार्णानाम् mantrārṇānām
Locative मन्त्रार्णे mantrārṇe
मन्त्रार्णयोः mantrārṇayoḥ
मन्त्रार्णेषु mantrārṇeṣu