Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थ mantrārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थः mantrārthaḥ
मन्त्रार्थौ mantrārthau
मन्त्रार्थाः mantrārthāḥ
Vocative मन्त्रार्थ mantrārtha
मन्त्रार्थौ mantrārthau
मन्त्रार्थाः mantrārthāḥ
Accusative मन्त्रार्थम् mantrārtham
मन्त्रार्थौ mantrārthau
मन्त्रार्थान् mantrārthān
Instrumental मन्त्रार्थेन mantrārthena
मन्त्रार्थाभ्याम् mantrārthābhyām
मन्त्रार्थैः mantrārthaiḥ
Dative मन्त्रार्थाय mantrārthāya
मन्त्रार्थाभ्याम् mantrārthābhyām
मन्त्रार्थेभ्यः mantrārthebhyaḥ
Ablative मन्त्रार्थात् mantrārthāt
मन्त्रार्थाभ्याम् mantrārthābhyām
मन्त्रार्थेभ्यः mantrārthebhyaḥ
Genitive मन्त्रार्थस्य mantrārthasya
मन्त्रार्थयोः mantrārthayoḥ
मन्त्रार्थानाम् mantrārthānām
Locative मन्त्रार्थे mantrārthe
मन्त्रार्थयोः mantrārthayoḥ
मन्त्रार्थेषु mantrārtheṣu