Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थादीपिका mantrārthādīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थादीपिका mantrārthādīpikā
मन्त्रार्थादीपिके mantrārthādīpike
मन्त्रार्थादीपिकाः mantrārthādīpikāḥ
Vocative मन्त्रार्थादीपिके mantrārthādīpike
मन्त्रार्थादीपिके mantrārthādīpike
मन्त्रार्थादीपिकाः mantrārthādīpikāḥ
Accusative मन्त्रार्थादीपिकाम् mantrārthādīpikām
मन्त्रार्थादीपिके mantrārthādīpike
मन्त्रार्थादीपिकाः mantrārthādīpikāḥ
Instrumental मन्त्रार्थादीपिकया mantrārthādīpikayā
मन्त्रार्थादीपिकाभ्याम् mantrārthādīpikābhyām
मन्त्रार्थादीपिकाभिः mantrārthādīpikābhiḥ
Dative मन्त्रार्थादीपिकायै mantrārthādīpikāyai
मन्त्रार्थादीपिकाभ्याम् mantrārthādīpikābhyām
मन्त्रार्थादीपिकाभ्यः mantrārthādīpikābhyaḥ
Ablative मन्त्रार्थादीपिकायाः mantrārthādīpikāyāḥ
मन्त्रार्थादीपिकाभ्याम् mantrārthādīpikābhyām
मन्त्रार्थादीपिकाभ्यः mantrārthādīpikābhyaḥ
Genitive मन्त्रार्थादीपिकायाः mantrārthādīpikāyāḥ
मन्त्रार्थादीपिकयोः mantrārthādīpikayoḥ
मन्त्रार्थादीपिकानाम् mantrārthādīpikānām
Locative मन्त्रार्थादीपिकायाम् mantrārthādīpikāyām
मन्त्रार्थादीपिकयोः mantrārthādīpikayoḥ
मन्त्रार्थादीपिकासु mantrārthādīpikāsu