| Singular | Dual | Plural |
Nominative |
मन्त्रार्थादीपिका
mantrārthādīpikā
|
मन्त्रार्थादीपिके
mantrārthādīpike
|
मन्त्रार्थादीपिकाः
mantrārthādīpikāḥ
|
Vocative |
मन्त्रार्थादीपिके
mantrārthādīpike
|
मन्त्रार्थादीपिके
mantrārthādīpike
|
मन्त्रार्थादीपिकाः
mantrārthādīpikāḥ
|
Accusative |
मन्त्रार्थादीपिकाम्
mantrārthādīpikām
|
मन्त्रार्थादीपिके
mantrārthādīpike
|
मन्त्रार्थादीपिकाः
mantrārthādīpikāḥ
|
Instrumental |
मन्त्रार्थादीपिकया
mantrārthādīpikayā
|
मन्त्रार्थादीपिकाभ्याम्
mantrārthādīpikābhyām
|
मन्त्रार्थादीपिकाभिः
mantrārthādīpikābhiḥ
|
Dative |
मन्त्रार्थादीपिकायै
mantrārthādīpikāyai
|
मन्त्रार्थादीपिकाभ्याम्
mantrārthādīpikābhyām
|
मन्त्रार्थादीपिकाभ्यः
mantrārthādīpikābhyaḥ
|
Ablative |
मन्त्रार्थादीपिकायाः
mantrārthādīpikāyāḥ
|
मन्त्रार्थादीपिकाभ्याम्
mantrārthādīpikābhyām
|
मन्त्रार्थादीपिकाभ्यः
mantrārthādīpikābhyaḥ
|
Genitive |
मन्त्रार्थादीपिकायाः
mantrārthādīpikāyāḥ
|
मन्त्रार्थादीपिकयोः
mantrārthādīpikayoḥ
|
मन्त्रार्थादीपिकानाम्
mantrārthādīpikānām
|
Locative |
मन्त्रार्थादीपिकायाम्
mantrārthādīpikāyām
|
मन्त्रार्थादीपिकयोः
mantrārthādīpikayoḥ
|
मन्त्रार्थादीपिकासु
mantrārthādīpikāsu
|