Sanskrit tools

Sanskrit declension


Declension of मन्त्रार्थापद्धति mantrārthāpaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रार्थापद्धतिः mantrārthāpaddhatiḥ
मन्त्रार्थापद्धती mantrārthāpaddhatī
मन्त्रार्थापद्धतयः mantrārthāpaddhatayaḥ
Vocative मन्त्रार्थापद्धते mantrārthāpaddhate
मन्त्रार्थापद्धती mantrārthāpaddhatī
मन्त्रार्थापद्धतयः mantrārthāpaddhatayaḥ
Accusative मन्त्रार्थापद्धतिम् mantrārthāpaddhatim
मन्त्रार्थापद्धती mantrārthāpaddhatī
मन्त्रार्थापद्धतीः mantrārthāpaddhatīḥ
Instrumental मन्त्रार्थापद्धत्या mantrārthāpaddhatyā
मन्त्रार्थापद्धतिभ्याम् mantrārthāpaddhatibhyām
मन्त्रार्थापद्धतिभिः mantrārthāpaddhatibhiḥ
Dative मन्त्रार्थापद्धतये mantrārthāpaddhataye
मन्त्रार्थापद्धत्यै mantrārthāpaddhatyai
मन्त्रार्थापद्धतिभ्याम् mantrārthāpaddhatibhyām
मन्त्रार्थापद्धतिभ्यः mantrārthāpaddhatibhyaḥ
Ablative मन्त्रार्थापद्धतेः mantrārthāpaddhateḥ
मन्त्रार्थापद्धत्याः mantrārthāpaddhatyāḥ
मन्त्रार्थापद्धतिभ्याम् mantrārthāpaddhatibhyām
मन्त्रार्थापद्धतिभ्यः mantrārthāpaddhatibhyaḥ
Genitive मन्त्रार्थापद्धतेः mantrārthāpaddhateḥ
मन्त्रार्थापद्धत्याः mantrārthāpaddhatyāḥ
मन्त्रार्थापद्धत्योः mantrārthāpaddhatyoḥ
मन्त्रार्थापद्धतीनाम् mantrārthāpaddhatīnām
Locative मन्त्रार्थापद्धतौ mantrārthāpaddhatau
मन्त्रार्थापद्धत्याम् mantrārthāpaddhatyām
मन्त्रार्थापद्धत्योः mantrārthāpaddhatyoḥ
मन्त्रार्थापद्धतिषु mantrārthāpaddhatiṣu