Singular | Dual | Plural | |
Nominative |
मन्त्रार्थापद्धतिः
mantrārthāpaddhatiḥ |
मन्त्रार्थापद्धती
mantrārthāpaddhatī |
मन्त्रार्थापद्धतयः
mantrārthāpaddhatayaḥ |
Vocative |
मन्त्रार्थापद्धते
mantrārthāpaddhate |
मन्त्रार्थापद्धती
mantrārthāpaddhatī |
मन्त्रार्थापद्धतयः
mantrārthāpaddhatayaḥ |
Accusative |
मन्त्रार्थापद्धतिम्
mantrārthāpaddhatim |
मन्त्रार्थापद्धती
mantrārthāpaddhatī |
मन्त्रार्थापद्धतीः
mantrārthāpaddhatīḥ |
Instrumental |
मन्त्रार्थापद्धत्या
mantrārthāpaddhatyā |
मन्त्रार्थापद्धतिभ्याम्
mantrārthāpaddhatibhyām |
मन्त्रार्थापद्धतिभिः
mantrārthāpaddhatibhiḥ |
Dative |
मन्त्रार्थापद्धतये
mantrārthāpaddhataye मन्त्रार्थापद्धत्यै mantrārthāpaddhatyai |
मन्त्रार्थापद्धतिभ्याम्
mantrārthāpaddhatibhyām |
मन्त्रार्थापद्धतिभ्यः
mantrārthāpaddhatibhyaḥ |
Ablative |
मन्त्रार्थापद्धतेः
mantrārthāpaddhateḥ मन्त्रार्थापद्धत्याः mantrārthāpaddhatyāḥ |
मन्त्रार्थापद्धतिभ्याम्
mantrārthāpaddhatibhyām |
मन्त्रार्थापद्धतिभ्यः
mantrārthāpaddhatibhyaḥ |
Genitive |
मन्त्रार्थापद्धतेः
mantrārthāpaddhateḥ मन्त्रार्थापद्धत्याः mantrārthāpaddhatyāḥ |
मन्त्रार्थापद्धत्योः
mantrārthāpaddhatyoḥ |
मन्त्रार्थापद्धतीनाम्
mantrārthāpaddhatīnām |
Locative |
मन्त्रार्थापद्धतौ
mantrārthāpaddhatau मन्त्रार्थापद्धत्याम् mantrārthāpaddhatyām |
मन्त्रार्थापद्धत्योः
mantrārthāpaddhatyoḥ |
मन्त्रार्थापद्धतिषु
mantrārthāpaddhatiṣu |