| Singular | Dual | Plural |
Nominative |
मन्त्राशीर्वादसंहिता
mantrāśīrvādasaṁhitā
|
मन्त्राशीर्वादसंहिते
mantrāśīrvādasaṁhite
|
मन्त्राशीर्वादसंहिताः
mantrāśīrvādasaṁhitāḥ
|
Vocative |
मन्त्राशीर्वादसंहिते
mantrāśīrvādasaṁhite
|
मन्त्राशीर्वादसंहिते
mantrāśīrvādasaṁhite
|
मन्त्राशीर्वादसंहिताः
mantrāśīrvādasaṁhitāḥ
|
Accusative |
मन्त्राशीर्वादसंहिताम्
mantrāśīrvādasaṁhitām
|
मन्त्राशीर्वादसंहिते
mantrāśīrvādasaṁhite
|
मन्त्राशीर्वादसंहिताः
mantrāśīrvādasaṁhitāḥ
|
Instrumental |
मन्त्राशीर्वादसंहितया
mantrāśīrvādasaṁhitayā
|
मन्त्राशीर्वादसंहिताभ्याम्
mantrāśīrvādasaṁhitābhyām
|
मन्त्राशीर्वादसंहिताभिः
mantrāśīrvādasaṁhitābhiḥ
|
Dative |
मन्त्राशीर्वादसंहितायै
mantrāśīrvādasaṁhitāyai
|
मन्त्राशीर्वादसंहिताभ्याम्
mantrāśīrvādasaṁhitābhyām
|
मन्त्राशीर्वादसंहिताभ्यः
mantrāśīrvādasaṁhitābhyaḥ
|
Ablative |
मन्त्राशीर्वादसंहितायाः
mantrāśīrvādasaṁhitāyāḥ
|
मन्त्राशीर्वादसंहिताभ्याम्
mantrāśīrvādasaṁhitābhyām
|
मन्त्राशीर्वादसंहिताभ्यः
mantrāśīrvādasaṁhitābhyaḥ
|
Genitive |
मन्त्राशीर्वादसंहितायाः
mantrāśīrvādasaṁhitāyāḥ
|
मन्त्राशीर्वादसंहितयोः
mantrāśīrvādasaṁhitayoḥ
|
मन्त्राशीर्वादसंहितानाम्
mantrāśīrvādasaṁhitānām
|
Locative |
मन्त्राशीर्वादसंहितायाम्
mantrāśīrvādasaṁhitāyām
|
मन्त्राशीर्वादसंहितयोः
mantrāśīrvādasaṁhitayoḥ
|
मन्त्राशीर्वादसंहितासु
mantrāśīrvādasaṁhitāsu
|