Sanskrit tools

Sanskrit declension


Declension of मन्त्रेश mantreśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रेशः mantreśaḥ
मन्त्रेशौ mantreśau
मन्त्रेशाः mantreśāḥ
Vocative मन्त्रेश mantreśa
मन्त्रेशौ mantreśau
मन्त्रेशाः mantreśāḥ
Accusative मन्त्रेशम् mantreśam
मन्त्रेशौ mantreśau
मन्त्रेशान् mantreśān
Instrumental मन्त्रेशेन mantreśena
मन्त्रेशाभ्याम् mantreśābhyām
मन्त्रेशैः mantreśaiḥ
Dative मन्त्रेशाय mantreśāya
मन्त्रेशाभ्याम् mantreśābhyām
मन्त्रेशेभ्यः mantreśebhyaḥ
Ablative मन्त्रेशात् mantreśāt
मन्त्रेशाभ्याम् mantreśābhyām
मन्त्रेशेभ्यः mantreśebhyaḥ
Genitive मन्त्रेशस्य mantreśasya
मन्त्रेशयोः mantreśayoḥ
मन्त्रेशानाम् mantreśānām
Locative मन्त्रेशे mantreśe
मन्त्रेशयोः mantreśayoḥ
मन्त्रेशेषु mantreśeṣu