Sanskrit tools

Sanskrit declension


Declension of मन्त्रेश्वर mantreśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रेश्वरः mantreśvaraḥ
मन्त्रेश्वरौ mantreśvarau
मन्त्रेश्वराः mantreśvarāḥ
Vocative मन्त्रेश्वर mantreśvara
मन्त्रेश्वरौ mantreśvarau
मन्त्रेश्वराः mantreśvarāḥ
Accusative मन्त्रेश्वरम् mantreśvaram
मन्त्रेश्वरौ mantreśvarau
मन्त्रेश्वरान् mantreśvarān
Instrumental मन्त्रेश्वरेण mantreśvareṇa
मन्त्रेश्वराभ्याम् mantreśvarābhyām
मन्त्रेश्वरैः mantreśvaraiḥ
Dative मन्त्रेश्वराय mantreśvarāya
मन्त्रेश्वराभ्याम् mantreśvarābhyām
मन्त्रेश्वरेभ्यः mantreśvarebhyaḥ
Ablative मन्त्रेश्वरात् mantreśvarāt
मन्त्रेश्वराभ्याम् mantreśvarābhyām
मन्त्रेश्वरेभ्यः mantreśvarebhyaḥ
Genitive मन्त्रेश्वरस्य mantreśvarasya
मन्त्रेश्वरयोः mantreśvarayoḥ
मन्त्रेश्वराणाम् mantreśvarāṇām
Locative मन्त्रेश्वरे mantreśvare
मन्त्रेश्वरयोः mantreśvarayoḥ
मन्त्रेश्वरेषु mantreśvareṣu