| Singular | Dual | Plural |
Nominative |
मन्त्रोद्धारः
mantroddhāraḥ
|
मन्त्रोद्धारौ
mantroddhārau
|
मन्त्रोद्धाराः
mantroddhārāḥ
|
Vocative |
मन्त्रोद्धार
mantroddhāra
|
मन्त्रोद्धारौ
mantroddhārau
|
मन्त्रोद्धाराः
mantroddhārāḥ
|
Accusative |
मन्त्रोद्धारम्
mantroddhāram
|
मन्त्रोद्धारौ
mantroddhārau
|
मन्त्रोद्धारान्
mantroddhārān
|
Instrumental |
मन्त्रोद्धारेण
mantroddhāreṇa
|
मन्त्रोद्धाराभ्याम्
mantroddhārābhyām
|
मन्त्रोद्धारैः
mantroddhāraiḥ
|
Dative |
मन्त्रोद्धाराय
mantroddhārāya
|
मन्त्रोद्धाराभ्याम्
mantroddhārābhyām
|
मन्त्रोद्धारेभ्यः
mantroddhārebhyaḥ
|
Ablative |
मन्त्रोद्धारात्
mantroddhārāt
|
मन्त्रोद्धाराभ्याम्
mantroddhārābhyām
|
मन्त्रोद्धारेभ्यः
mantroddhārebhyaḥ
|
Genitive |
मन्त्रोद्धारस्य
mantroddhārasya
|
मन्त्रोद्धारयोः
mantroddhārayoḥ
|
मन्त्रोद्धाराणाम्
mantroddhārāṇām
|
Locative |
मन्त्रोद्धारे
mantroddhāre
|
मन्त्रोद्धारयोः
mantroddhārayoḥ
|
मन्त्रोद्धारेषु
mantroddhāreṣu
|