| Singular | Dual | Plural |
Nominative |
मन्त्रणार्हीया
mantraṇārhīyā
|
मन्त्रणार्हीये
mantraṇārhīye
|
मन्त्रणार्हीयाः
mantraṇārhīyāḥ
|
Vocative |
मन्त्रणार्हीये
mantraṇārhīye
|
मन्त्रणार्हीये
mantraṇārhīye
|
मन्त्रणार्हीयाः
mantraṇārhīyāḥ
|
Accusative |
मन्त्रणार्हीयाम्
mantraṇārhīyām
|
मन्त्रणार्हीये
mantraṇārhīye
|
मन्त्रणार्हीयाः
mantraṇārhīyāḥ
|
Instrumental |
मन्त्रणार्हीयया
mantraṇārhīyayā
|
मन्त्रणार्हीयाभ्याम्
mantraṇārhīyābhyām
|
मन्त्रणार्हीयाभिः
mantraṇārhīyābhiḥ
|
Dative |
मन्त्रणार्हीयायै
mantraṇārhīyāyai
|
मन्त्रणार्हीयाभ्याम्
mantraṇārhīyābhyām
|
मन्त्रणार्हीयाभ्यः
mantraṇārhīyābhyaḥ
|
Ablative |
मन्त्रणार्हीयायाः
mantraṇārhīyāyāḥ
|
मन्त्रणार्हीयाभ्याम्
mantraṇārhīyābhyām
|
मन्त्रणार्हीयाभ्यः
mantraṇārhīyābhyaḥ
|
Genitive |
मन्त्रणार्हीयायाः
mantraṇārhīyāyāḥ
|
मन्त्रणार्हीययोः
mantraṇārhīyayoḥ
|
मन्त्रणार्हीयाणाम्
mantraṇārhīyāṇām
|
Locative |
मन्त्रणार्हीयायाम्
mantraṇārhīyāyām
|
मन्त्रणार्हीययोः
mantraṇārhīyayoḥ
|
मन्त्रणार्हीयासु
mantraṇārhīyāsu
|