Sanskrit tools

Sanskrit declension


Declension of मन्त्रणार्हीया mantraṇārhīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रणार्हीया mantraṇārhīyā
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाः mantraṇārhīyāḥ
Vocative मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाः mantraṇārhīyāḥ
Accusative मन्त्रणार्हीयाम् mantraṇārhīyām
मन्त्रणार्हीये mantraṇārhīye
मन्त्रणार्हीयाः mantraṇārhīyāḥ
Instrumental मन्त्रणार्हीयया mantraṇārhīyayā
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयाभिः mantraṇārhīyābhiḥ
Dative मन्त्रणार्हीयायै mantraṇārhīyāyai
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयाभ्यः mantraṇārhīyābhyaḥ
Ablative मन्त्रणार्हीयायाः mantraṇārhīyāyāḥ
मन्त्रणार्हीयाभ्याम् mantraṇārhīyābhyām
मन्त्रणार्हीयाभ्यः mantraṇārhīyābhyaḥ
Genitive मन्त्रणार्हीयायाः mantraṇārhīyāyāḥ
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयाणाम् mantraṇārhīyāṇām
Locative मन्त्रणार्हीयायाम् mantraṇārhīyāyām
मन्त्रणार्हीययोः mantraṇārhīyayoḥ
मन्त्रणार्हीयासु mantraṇārhīyāsu