| Singular | Dual | Plural |
Nominative |
मन्त्रिप्रधानः
mantripradhānaḥ
|
मन्त्रिप्रधानौ
mantripradhānau
|
मन्त्रिप्रधानाः
mantripradhānāḥ
|
Vocative |
मन्त्रिप्रधान
mantripradhāna
|
मन्त्रिप्रधानौ
mantripradhānau
|
मन्त्रिप्रधानाः
mantripradhānāḥ
|
Accusative |
मन्त्रिप्रधानम्
mantripradhānam
|
मन्त्रिप्रधानौ
mantripradhānau
|
मन्त्रिप्रधानान्
mantripradhānān
|
Instrumental |
मन्त्रिप्रधानेन
mantripradhānena
|
मन्त्रिप्रधानाभ्याम्
mantripradhānābhyām
|
मन्त्रिप्रधानैः
mantripradhānaiḥ
|
Dative |
मन्त्रिप्रधानाय
mantripradhānāya
|
मन्त्रिप्रधानाभ्याम्
mantripradhānābhyām
|
मन्त्रिप्रधानेभ्यः
mantripradhānebhyaḥ
|
Ablative |
मन्त्रिप्रधानात्
mantripradhānāt
|
मन्त्रिप्रधानाभ्याम्
mantripradhānābhyām
|
मन्त्रिप्रधानेभ्यः
mantripradhānebhyaḥ
|
Genitive |
मन्त्रिप्रधानस्य
mantripradhānasya
|
मन्त्रिप्रधानयोः
mantripradhānayoḥ
|
मन्त्रिप्रधानानाम्
mantripradhānānām
|
Locative |
मन्त्रिप्रधाने
mantripradhāne
|
मन्त्रिप्रधानयोः
mantripradhānayoḥ
|
मन्त्रिप्रधानेषु
mantripradhāneṣu
|