Sanskrit tools

Sanskrit declension


Declension of मन्मसाधन manmasādhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्मसाधनः manmasādhanaḥ
मन्मसाधनौ manmasādhanau
मन्मसाधनाः manmasādhanāḥ
Vocative मन्मसाधन manmasādhana
मन्मसाधनौ manmasādhanau
मन्मसाधनाः manmasādhanāḥ
Accusative मन्मसाधनम् manmasādhanam
मन्मसाधनौ manmasādhanau
मन्मसाधनान् manmasādhanān
Instrumental मन्मसाधनेन manmasādhanena
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनैः manmasādhanaiḥ
Dative मन्मसाधनाय manmasādhanāya
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनेभ्यः manmasādhanebhyaḥ
Ablative मन्मसाधनात् manmasādhanāt
मन्मसाधनाभ्याम् manmasādhanābhyām
मन्मसाधनेभ्यः manmasādhanebhyaḥ
Genitive मन्मसाधनस्य manmasādhanasya
मन्मसाधनयोः manmasādhanayoḥ
मन्मसाधनानाम् manmasādhanānām
Locative मन्मसाधने manmasādhane
मन्मसाधनयोः manmasādhanayoḥ
मन्मसाधनेषु manmasādhaneṣu